________________
समराइच्चकहा
॥२६१॥
Jain cation
ri भूमिभायं चण्डाले, पुलइओ पच्छा, चिन्तियं च तेणं - अहो इमाए आगितीए कहमकज्जयारी भविस्सइ ? | अहवा निदेसयारी अहं, ता किं मेम एइणा । सयं निओयमणुचिह्नामि । निवेसाविओ जमगण्डीए, भणिओ य-अज्ज, सुदिहं जीवलोयं करेहि, एवमवाणोय ते एस लोओ । अन्नं च-वयंसगा णे सावगा, तस्संसग्गिओ य णेगन्तकूरदिट्टिणी अम्हे । रायसासणं चिमं अवस्सं संपाडेयं । विन्नत्तोय अम्हेहिं नरवई । जहा वावाइजमाणस्स 'सुहपरिणामो मरउ' ति मुहुत्तमेत्तं अम्हेहिं समीहित्यसंपाडणं काय ति । कओ य णे पाओ राइणा । ता आणवेउ अज्जो, किं ते संपाडीयइ ? । घणेण चिन्तियं-अहो विसिद्वा चण्डालस्स | अहवा दीच्छलो परोवारनिरओ अणुयम्पारई न एस कम्मचण्डालो, किं तु जाइचण्डालो । सज्जणो खु एसो । अकाले य मे दंसणं एतेण सह जायं ति । अहवा किं एहणा, गओ मे कालो पुरिसचेद्वियस्स; न संपज्जइ समीहियं अप्पपुण्णाणं ति दीहं नीससिऊण
तत्र प्रापितो लोहितमुखाभिधानं प्राण (चंडाल ) पाटकासन्नपण्डम् (वनम् ) ततो वधकचाण्डालायादेशं दत्त्वा गता राजपुरुषाः । नीतः स्तोकं भूमिभागं चण्डालेन, प्रलोकितः पश्चात् । चिन्तितं च तेन - अहो ! अनयाऽऽकृत्या कथमकार्यकारी भविष्यति ? ( अथवा निर्देशकारी अहम् । ततः किं मम एतेन ? स्वं नियोगमनुतिष्ठामि । निवेशितो यमगण्डिकायां, भणितश्च-आर्य ! सुदृष्टं जीवलोकं कुरु । एवमवसानश्च तवैष लोकः । अन्यच्च वयस्या नः श्रावकाः, तत्संसर्गिणश्च नैकान्तक्रूरदृष्टयो वयम् । राजशासनं चेदमवश्यं संपादयित व्यम् । विज्ञप्तश्चास्माभिर्नरपतिः । यथा व्यापाद्यमानस्य 'शुभपरिणामो म्रियताम्' इति मुहूर्तमानमस्माभिः समीहितार्थसंपादनं कर्तव्यमिति । कृतश्च नः प्रसादो राज्ञा । तत आज्ञापयत्वार्यः, किं तव संपाद्यते ? । धनेन चिन्तितम् - अहो ! विशिष्टता चण्डालस्य ! अथवा दीनसत्त्ववत्सलः परोपकारनिरतोऽनुकम्पारतिर्न एष कर्मचण्डालः, किन्तु जातिचण्डालः, सज्जनः खल्वेषः । अकाले च मे दर्शनमेतेन सह जात१ ममेइमा क
For Private & Personal Use Only
चउत्थो भवो
॥२३१॥
www.jainelibrary.org