________________
समरा इच्च
चउत्यो भवो
॥२६२॥
॥२६॥
iOSMETHE
त भणियं सविलिएणं । भद, संपाडेहि रायसासणं, किमन्नेणं ति । तओ 'अदीणभावपिसुणियमहापुरिसभावो अओ चेव अणवराहो वि
एसोमए वावाइयोति विसण्णेन बाहजलभरियलोयणेणं सगग्गयं भणिओ चण्डालेण-अन्ज, जइ एवं, ता सुमरेहि इट्टदेवयं,परिचय विसयरायं, अङ्गीकरेहि धम्म, तहा ठाहि सग्गाहिमुहं ति । तओ 'धिरत्थु जीवलोयस्स, न संपाडिओ परत्थो त्ति चिन्तिऊण ठिओ सग्गाहिमुहं । गहियं चण्डालेण कयन्तजीहायरालभासुरं करवालं, निक्कड्डियं पडियाराओ, वाहियं ईसि नियभुयासिहरे। भणियं च तेणं-अहो जणा, इमिणा किल कहंवि रायधयं वञ्चिऊण अवहडा तेलोक्कसारा रयणावली । इमिणा अवराहेण एस वावाइज्जइ, ताजा अन्नो वि कोइरायविरुद्धमासेवइस्सइ तं पि राया तिक्खेण देण्डेण एवं चेव सासइस्सइ त्ति भणिऊण वाहियं करवालं । कारुण्णमुन्नभावयाए य अदाऊण पहारं विमुक्कखग्गो निवडिओ धरणीए चण्डालो । भणिओ धणेण-भद्द, मा मे इमिणा अइसंभमेण हिययं पीडेहि। मिति । अथवा किमेतेन ? गतो मे कालः पुरुषचेष्टितस्य, 'न संपद्यते समीहितमल्पपुण्यानाम्' इति दीर्घ निःश्वस्य भणितं सव्यलीकेन । भद्र ! संपादय राजशासनम् , किमन्येनेति । ततोऽदीनभावपिशुनितमहापुरुषभावोऽत एवानपराधोऽपि एष मया व्यापादयितव्यः' इति विषण्णेन बाष्पजलभृतलोचनेन सगद्गदं भणितश्चण्डालेन । आर्य । यद्येवं ततः स्मरेष्टदेवताम् , परित्यज विषयरागम् , अङ्गीकुरु धर्मम् , तथा तिष्ठ स्वर्गाभिमुखमिति । ततो 'धिगस्तु जीवलोकम् , न संपादितः परार्थः' इति चिन्तयित्वा स्थितः स्वर्गाभिमुखम् । गृहीतश्चण्डालेन कृतान्तजिह्वाकरालभासुरः करवालः, निष्कर्षितः प्रतीकाराद्, वाहित ईषद् निजभुजाशिखरे । भणितं तेन-'अहो जना! अनेन किल कथंचिद् राजदुहितरं पञ्चयित्वाऽपहृता त्रैलोक्यसारा रत्नावली । अनेनापराधेन एष व्यापाद्यते । ततो यदि कोऽपि राजविरुद्धमासेविष्यते तमपि राजा सुतीक्ष्णेन दण्डेन एवमेव शासिष्यति' इति भणित्वा वाहितः करवालः । कारुण्यशून्यमावतया च अदत्त्वा
१ विसायं ख। २ डण्डेण क
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org