________________
समराइच
कहा
चउत्थो
AACROR
॥२६३॥
अणुचिट्ठाहि रायसासणं, निओगकारी तुमं ति। चण्डालेण भणियं-अज्ज, न सक्कुणोमि असंपाडिओवयारन्तरस्स पहरि । ता किं ते पिययरं संपाडेमि ति; आणवेउ अज्जो ॥
भवो एत्थन्तरंमि राइणो पढमपुत्तो सुमङ्गलो नाम, सो उज्जाणमुवगओ अहिणा दट्ठो । उग्गयाए विसस्स थेव वेलाए चेव पणट्ठसन्नो जाओ । आणीओ नरवइसमीवं । सद्दाविया गारुडिया, आगया य तुरियतुरियं । दिट्ठो तेहिं । 'अहो पणट्ठा से सन्न' त्ति विसण्णा खु एए। पउत्ताइ मन्तोसहाई, न जाओ से विसेसो । विसण्णो राया। चिन्तियं च तेणं-अचिन्ताओ पुरिससत्तीओ। कयाइ अन्नो
IP॥२६॥ वि कोइ सुसिद्धगारुडमन्तो नरिन्दो जीवावेइ त्ति । तो घोसावेमि ताव समन्तओ पडहगेहिं । जहा-अहो अज्ज चेव एत्थ रायपुत्तो [सुमङ्गलो नाम सो उज्जाणमुवगओ] अहिणा दट्ठो । जो तं जीवावेइ, सो जं चेव पत्थए तं चेव दिज्जइ ति चिन्तिऊण आदिवा प्रहारं विमुक्तखड्गो निपतितो धरण्यां चण्डालः । भणितो धनेन-भद्र ! मा मेऽनेनातिसंभ्रमेण हृदयं पीडय, अनुतिष्ठ राजशासनम् , नियोगकारी त्वमिति । चण्डालेन भणितम्-आर्य ! न शक्नोमि असंपादितोपकारान्तरं (त्या) प्रहर्तुम् , ततः किं ते प्रियतरं संपादयामीति, आज्ञापयत्वार्थः।
अत्रान्तरे राज्ञः प्रथमपुत्रः सुमङ्गलो नाम, स उद्यानमुपमगतोऽहिना दुष्टः । उग्रतया विषस्य स्तोकवेलायामेव प्रनष्टसंज्ञो जातः । आनीतो नरपतिसमीपम् । शब्दायिता गारुडिकाः, आगताश्च त्वरितत्वरितम् । दृष्टस्तैः । 'अहो! प्रनष्टा अस्य संज्ञा' इति विषण्णाः खल्वेते । प्रयुक्तानि मन्त्रौषधानि, न जातोऽस्य विशेषः । विषण्णो राजा। चिन्तितं च तेन-अचिन्त्याः पुरुषशक्तयः, कदाचिद् अन्यो ऽपि कश्चित् सुसिद्धगारुडमन्त्री नरेन्द्रो (विषवैद्यः) जीवयतीति । ततो घोषयामि तावत्समन्तात् पटकैः । यथा-'अहो! अद्यैवात्र राजपुत्रः [सुमङ्गलो नाम स उद्यानमुपगतो] अहिना दष्टः, यस्तं जीवयति स यदेव प्रार्थयते तदेव दीयते' इति चिन्तयित्वा आदिष्टाः
SECCCCCCCASS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org