SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ चउत्यो समगइच्च कहा ॥२६४॥ पाडहिगा पयट्टा नयरारामदेउलसहाइमग्गेहिं ॥ एत्थन्तरंमि आगओ एगो पाड हिगो तमुद्देसं । आयण्णिओ से सद्दो धणेण जहा-अहिणा दट्ठो रायपुत्तो; जो तं जीवावेइ, सो जं चेव पत्थेइ तं चेव दिज्जइ त्ति । तओ सहरि सेण भणिओ चण्डालो। भद्द, जइ ते निब्बन्धो, ता एवं संपाडेहि । जीवावेमि ताव एवं भुयङ्गदडे, पच्छा मारेज्जासि त्ति । हरिसिओ चण्डालो। चिन्तियं च तेण-जो मे सामिमुयं सयलनरिन्दपच्चक्खायं पि जीवाव-४॥२६॥ इस्सइ, तं कहं दक्खिण्णमहोयही गुणेगन्तपक्खवाई महाराओ वावाइस्सइ ?। ता जीविओ खु एसो, कहं वा एस एवं विवज्जइस्सइ त्ति चिन्तऊण तेण सदिओ पाडहिओ। साहिओ य वुत्तन्तो रायपुरिसस्स । तेण भणियं-भद्द,किमेत्थ सच्चय, एस जंपइ । धणेण भणिय-अस्थि ताव मम पन्नगविसावहारी मन्तो । कज्जसिद्धीए उ देव्यो पमाणं । अविसओ खु एसो पुरिसयारस्स । तहावि पेच्छामि पाटहिकाः, प्रवृत्ता नगरारामदेवकुलसभादिमार्गेषु ।। ___अत्रान्तरे आगत एकः पाटहिकस्तमुद्देशम् । आकर्णितस्तस्य शब्दो धनेन | यथा-अहिना दष्टो राजपुत्रः, यस्तं जीवयति स यदेव प्रार्थयते तदेव दीयते इति । ततः सहर्षेण भणितश्चण्डालः । भद्र ! यदि ते निर्बन्धस्तत एतं संपादय । जीवयामि तावदेतं भुजङ्गदष्टं, पश्चाद् मारयेरिति । हर्षितश्चण्डालः । चिन्तितं च तेन । यो मे स्वामिसुतं सकलनरेन्द्र (विषवैद्य) प्रत्याख्यातमपि जीवयिष्यति तं कथ दाक्षिण्यमहोदधिर्गुणैकान्तपक्षपाती महाराजो व्यापादयिष्यति ? । ततो जीवितः खल्वेषः । कथं वा एष एवं विपत्स्यते इति चिन्तयित्वा तेन शब्दितो पाटहिकः । कधितश्च वृत्तान्तो राजपुरुषाय । तेन भणितम्-भद्र ! किमत्र सत्यम् , यदेव जल्पति ? । धनेन भणितम्-अस्ति तावन्मम पन्नगविषापहारी मन्त्रः। कार्यसिद्धौ तु दैवं प्रमाणम् । अविषयः खल्वेषः पुरुषकारस्य, तथाऽपि पश्यामि तावदिति । राज १ विवज्जइत्तिक २ मन्त्रशक्तिमिति शेषः । CURR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy