________________
A
चउत्यो
समराइच्च-५
कहा
भवो
॥२६५॥
॥२६५
SADASHISHASSANA
ताव त्ति । रायपुरिसेण चिन्तियं-अहो से अवस्थाणगरुओ आलावो अणुदओ य । ता अवम्स जीवावेइ एस रायपुत्तं ति । मोयाविऊण नीओ नरवइसमीवं, दंसिओ राइणो, साहिओ वुत्तन्तो। तो तं दण चिन्तियमणेण-महाणुभावागिई खु एसो । ता कहं परदव्यावहारं करिस्सइ ? । अहवा पुणो विगप्पिस्सामि, न एस बियारणाए समओ विसमा गती विसस्स, मा अच्चाहियं मे भविस्सइ पुत्तयस्स ति चिन्तिऊण बाहजलभरिवनयणेणं ईसिपरिक्खलन्तवैयण भणिो खु तेणं राइणा । भद्द, जीवावेहि मे सुयं ति । तओ धणेण भणियं-देव, मुश्च विसाय, पेच्छ भयवओ मन्तस्स सामत्थं ति भणिऊण सुमरिओ मन्तो । अचिन्तसामत्थओ य तस्स वियम्भन्तवयणकमलो पसुत्तो व्व सुहनिदाखए उडिओ कुमारो।
एत्थन्तरंभि समुद्धाइओ साहुवायकलयलो। परितुट्रो राया, इरिसविसेसओ अणुचियं पि थेवयाए खित्तं धणस्स कडिसुत्तयं । पुरुषेण चिन्तितम् -अहो! तस्यावस्थानगुरुक आलापोऽनुद्धतश्च । ततोऽवश्यं जीवयत्वेष राजपुत्रमिति मोचयित्वा नीतो नरपतिसमीपम् । दर्शितो राज्ञे, कथितो घृत्तान्तः। ततस्तं दृष्ट्वा चिन्तितमनेन । महानुभावाकृतिः खल्वेषः, ततः कथं परद्रव्यापहारं करिष्यति । अथवा पुनर्विकल्परिध्ये, न एष विचारणायाः समयः, विषमा गतिर्विषस्य, मा अत्याहितं भविष्यति मे पुत्रस्येति चिन्तयित्वा वाष्पजलभृतनयनेन ईष परिस्खलद्वचनेन भणितः खलु तेन राज्ञा । भद्र ! जीवय मे सुतमिति । ततो धनेन भणितम्-देव! मुश्च विषादम् , पश्य भगवतो मन्त्रस्य सामर्थ्यमिति भणित्वा स्मृतो मन्त्रः। अचिन्त्यसामर्थ्यतश्च तस्य विजृम्भमाणवदनकमलः प्रसुप्त इव सुखनिद्राक्षये उत्थितः कुमारः।
अत्रान्तरे समुद्धावितः साधुवादकलकलः । परितुष्टो राजा, हर्षविशेषतोऽनुचितमपि कट्यां क्षिप्तं धनस्य कटिसूत्रम् । घृष्टं च १ बाहुल्ललोयणेणं क । २ व्वयर्ण क । ३ पेच्छह क ।
ASAVARANG
सम०२३
PER
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org