________________
उत्थो
कहा
भवो
॥२६६
६ वरिसियं च देवीहिं आहरणवरिसं । धणेण भणिय-महाराय, किमणेणं । राईणा भणिय-भई, भणे, किं ते अवरं संपाडीयउ ? समराइच्च-४
धणेण भणियं-देव, अलमणेण । इमं पुण संपाडेउ देवो तस्स वहनिओगकारिणो अचण्डालभावस्स चण्डालाभिहाणस्स समीहियं
मणोरहं ति । राइणा चिन्तियं-अहो से गरुयया । न ईइसो विसुद्धसत्तजुत्तो अकज्जं समायरइ । ता को उण एसो ? । पुच्छामि एयं। ॥२६६॥
अहवा संपाडेमि ताव एयस्स समीहियं, पुणो पुच्छिस्सं ति चिन्तिऊण भणियं राहणा-सदावेह चण्डालं, पुच्छह य, को से मणोरहो ? । तओ गओ पडिहारो, पुच्छिओ य तेण । अरे खङ्गिलय, परितुदो ते राया, अहवा रायपुत्तजीवियदायगो नरिन्दचूडामणी ताभण, किं ते करीयउत्ति? । तओ खङ्गिलेण चिन्तियं-नस्थि अग्यो सज्जणचरियस्स, न याऽविसओ महाणुभावयाए त्ति चिन्तिऊण भणियं-भद्द, अवि मुक्को सो देवेणं नरिन्दचूडामणी ? । तेण भणियं-अरे खङ्गिलय, को एत्थ संदेहो ? । कयन्नुसेहरयभूओ देवो, ता भण समीहियं । तेण भणियं-जइ एवं, ता करेउ देवो पसाय; अलं अम्हाणं इमीए बुहजणगरहणिज्जाए उभयलोयविरुद्धाए देवीभिराभरणवर्षम् । धनेन भणितम्-महाराज! किमनेनेति । राज्ञा भणितम्-भद्र ! भण किं तेऽपरं संपाद्यताम् । धनेन भणितम्-देव ! अलमनेन । इमं पुनः संपादयतु देवस्तस्य वनियोगकारिणोऽचण्डालभावस्य चण्डालाभिधानस्य समीहित मनोरथमिति । राज्ञा चिन्तितम्-अहो! तस्य गुरुकता, न ईदृशो विशुद्धसत्त्वयुक्तोऽकार्य समाचरति । ततः कः पुनरेषः ? पृच्छाम्येतम् अथवा संपादयामि तावदेतस्य समीहितम् , पुनः प्रक्ष्यामि-इति चिन्तयित्वा भणितं राज्ञा । शब्दयत चण्डालम्, पृच्छत च, कस्तस्य मनोरथः ? ततो गतः प्रतीहारः, पृष्टश्च तेन । अरे खङ्गिलक ! परितुष्टस्तव राजा, अथवा राजपुत्रजीवितदायको नरेन्द्रचूडामणिः, ततो भण, किं ते क्रियता
मिति ?। ततः खङ्गिलकेन चिन्तितम्-नास्ति अघः सज्जनचरितस्य, न चाविषयो महानुभावताया इति चिन्तयित्वा भणितम्-अपि मुक्तः DII स देवेन नरेन्द्र (विषवैद्य) चूडामणिः । तेन भणितम्-अरे खङ्गिलक ! कोऽत्र संदेहः ? कृतज्ञशेखरभूतो देवः, ततो भण समीहितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org