________________
समराइच्च
कहा
| चउत्यो
भवो
॥२६७॥
AAAAAAP
जीविगाए त्ति । पडिहारेण भणियं-अरे दबजायं पत्थेहि, किं इमेणं । खङ्गिलेण भणिय-अओ वि अवरं दव्वजायं ति ? । तओ पडिसोऊण निवेइयं पडिहारेण राइणो । भणियं च राइणा-अहो से विवेगो अलोभया य । धणेण भणियं-देव, जाइमेत्तचण्डालो खु एसो महाणुभावो; ता करेउ एयस्स ववसियं देवो त्ति । राइणा भणियं-भद्द, कतं चेव एय; इमं पुण से अवरं, देउ भद्दो सहत्थेण एयस्स दीणारलक्खं चण्डालकुडुम्बसहस्सवासिणि विठझवासिणि च पट्टणस्स अवरबाहिरियं ति । तओ धणेण भणियं 'ज देवो भणइ' त्ति । पडिबज्जिऊण संपाडियं रायसासणं ति । तुट्ठो खङ्गिलगो न तहा वित्तलाहेण जहा धणजीविएण ॥
तो धणमुवचरिऊण भणियं राइणा । भद्द, ववसायाओ चेव अवगओ ते मुकुलजम्मो । ता किनिवासिणं किनामधेयं वा भवन्तमवगच्छामि ? । तओ 'परसन्तिया रयणावली, तहावि गहिया, अहो मे सुकुलजम्मो'त्ति सरिऊण विमुक्कदीहनीसासं लज्जावण तेन भणितम्-यद्येवं ततः करोतु देवः प्रसादम् । अलमस्माकमनया बुधजनगर्हणीयया उभयलोकविरुद्धया जीविकयेति । प्रतीहारेण भणितम्-अरे द्रव्यजातं प्रार्थयस्व, किमनेन ? खङ्गिलेन भणितम्-अतोऽगि अपरं द्रव्यजातमिति । ततः प्रतिश्रुत्य निवेदितं प्रतीहारेण राज्ञे। भणितं च राज्ञा अहो ! तस्य विवेको अलोभता च । धनेन भणितम्-देव ! जातिमात्रचण्ालः खलु एष महानुभावः, ततः करोतु एतस्य व्यबसितं देव इति । राज्ञा भणितम्-भद्र ! कृतमेवैतत् । इदं पुनस्तस्यापरम् , ददातु भद्रः स्वहस्तेन एतस्मै दीनारलक्ष चण्डालकुटुम्बसहस्रवासिनीं विन्ध्यवासिनी च पत्तनस्य अपरबाह्यां (भूमिम्-) इति । ततो धनेन भणितं 'यद् देव आज्ञापयति' इति प्रतिपद्य संपादितं राजशासनमिति । तुष्टः खङ्गिलको न तथा वित्तलाभेन यथा धनजीवितेन ।
ततो धनमुपचर्य भणितं राज्ञः । भद्र ! व्यवसायादेव अवगतं ते सुकुलजन्म, ततः किन्निवासिनं किनामधेय वा भवन्तमवगच्छामि ? १ मुद्दिसिऊण क
ASESORES textes
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org