________________
समराइच्च
चउस्थो भवो
॥२६८॥
॥२६८
यवयणेण भणियं धणेणं । देव, कोइसो अज्जयारिणी ववसाओ, को वा एत्य दोसो सुकुलस्स ?। किं न संभवन्ति लच्छिनिलएमु कमलेसु किमओ ? । वाणियो अहहं जाइमेतेण, न उण सीलेणं, मुसम्मनयरवासी धणाभिहाणो य । तओ राइणा 'अहो मे धन्नया, जंन एयं पुरिसरयणं विणासियं' ति चिन्तिऊण भणियं । कहं तरजारिसा अकज्जयारिणो हवन्ति । ता कहेहि परमत्थं, कहं तुमए एमा रयणावली पाविय ति? ॥
एत्थन्तरंमि य ससंभममुवसप्पिऊण विश्नत्तं महापडिहारीए । देव, एसा खु मणोरमाभिहाणा उज्जाणवालिया रायधृयावयणाओ वहणभङ्गेण विउत्तपरियणा देवं विनवेइ । जहा-देव, इओ गच्छन्ताणं अम्हाणं समुद्दममंमि तक्खणा चेव चण्डमारुयपणोल्लियं इत्थियाहियए व्व गुज्झं फुढे जाणवत्तं ति । तओ य देवस्स पहावेणं तहाविाफलगलाभसंपाइयपाणवित्ती जीविया रायध्या विणयबई । संपत्ता य कहंचि नियभायधेएहि नयरिसमीवं । मेहवणसंठियाए पेसिया अहं, जहा विनवेहि एयं वुत्तन्तं तायस्स । एयं सुणिऊण ततः परसत्का रत्नावली, तथाऽपि गृहीता, अहो ! मे सुकुलजन्म' इति स्मृत्वा विमुक्तदीघनिःश्वासं लज्जाऽवनतवदनेन भणितं धनेन । देव ! कीदृशोऽकार्यकारिणो व्यवसायः, को वाऽत्र दोषः सुकुलस्य ! किं न संभवन्ति लक्ष्मीनिलयेषु कमलेषु कृमयः । वाणिजकोऽहं जातिमात्रेण न पुनः शीलेन, सुशर्मनगरनिवासी धनामिधानश्च । ततो राज्ञा 'अहो मे धन्यता, यन्नैतत् पुरुषरत्नं विनाशितम्' इति चिन्तयित्वा भणितम्-कथं त्वया सदृशा अकार्यकारिणो भवन्ति ? ततः कथय परमार्थम् , कथं त्वरैषा रत्नावली प्राप्तेति ।।
अत्रान्तरे च ससंभ्रम मुत्सर्य विज्ञप्तं महाप्रतीहार्या । देव ! एषा खलु मनोरमाभिधाना उद्यानपालिका राजदुहितृवचनाद् वहनभङ्गेन वियुक्तपरिजना देवं विज्ञपयति । यथा-देव ! इतो गच्छतामस्माकं समुद्रमध्ये तत्क्षणादेव चण्डपवनप्रणोदितं स्त्रीहृदये इव गुद्य स्फुटितं यानपात्रमिति । ततश्च देवस्य प्रभावेन तथाविधफलकलाभसंपादितप्राणवृत्तिर्जीविता राजदुहिता विनयवती । संप्राप्ता च
Jain Education
For Private & Personal use only
Gayainelibrary.org