________________
समराइच्च
चउत्थो
कहा
KERESSE
भवो
॥२६९॥
॥२६९॥
देवो पमाणं ति। तओ ससंभन्तो 'इमीए चेव रयणावलीवुत्तन्तमुवलभिस्सं'ति उहिनो राया, पयट्टो य मेहवणं, पत्तो य महया चड| गरेणं । दिट्ठा य रायधुया । अलंकारेऊन य पवेसिया सावत्थिं । पुच्छिया य रयणावलीवुत्तन्तं । साहिओ य तीए । जहा-तमि वहणभङ्गदियहे चूयलइयाए समप्पिया संगोविया य तीए उत्तरीयबन्धणेण । तओ य विवन्ने जाणवत्ते कायन्तवसविउत्ते य परियणे न याणामि कीइसो से विपरिणामो ति । तओ राइणा धणमवलोइउण भणियं-भह, कहं तुह एसा हत्थगोयरं गय ति?। धणेण
भणिय-देव, समुद्दतीरे सयं गहणेणं ति । राइणा चिन्तियं-विवन्ना चूयलइया, कहमनहा सयं गहणं ति । भणियं च-मद, अवि | दिटुं तए तत्थ किंचि कङ्कालपायं ति। धणेण भणियं-देव,दिटुंः अओ चेव परदव्यावहारेण अकज्जकारिणमप्पाणं मन्नेमि त्ति । राइणा भणियं-न एरिसं परदबावहरणं गिहिणोता अलमईयवत्थुचिन्तणेणं । भण, किं ते करेमि त्ति ?। धणेण भणियं-कयं देवेण करकथंचिद् निजभागधेरै गरीसमीपम् । मेघवनसंस्थितया प्रेषिताऽहम् , यथा विज्ञपय एतं वृत्तान्तं तातस्य । एतच्छत्वा देवः प्रमाणमिति । ततः ससंभ्रान्तः 'अनथैव रत्न वलीवृत्तान्तमुपलप्स्ये' इत्युत्थितो राजा, प्रवृत्तश्च मेघवनम् , प्राप्तश्च महता चटकरेण (वेगेन)। दृष्टा च राजदुहिता । अलंकार्य च प्रवेशिता श्रावस्तीम् । पृष्टा च रत्नावलीवृत्तान्तम् । कथितश्च तया । यथा-तस्मिन् वहनभङ्गदिवसे चूतलतिकाथै समर्पिता, संगोपिता च तयोत्तरीयबन्धनेन । ततश्च विपन्ने यानपात्रे कृतान्तवशवियुक्ते च परिजने न जानामि कीदृशस्तस्य विपरिणाम इति । ततो राज्ञा धनमवलोक्य भणितम्-भद्र ! कथं तवैषा हस्तगोचरं गतेति ?। धनेन भणितम्-देव ! समु. द्रतीरे स्वयं ग्रहणेनेति । राज्ञा चिन्तितम्-विपन्ना चूतलतिका, कथमन्यथा स्वयंग्रहणमिति । भणितं च-भद्र ! अपि दृष्टं त्वया तत्र किश्चित्कङ्कालप्रायमिति ? धनेन मणितम्-देव ! दृष्टम् , अत एव परद्रव्यापहारेणाकार्यकारिणमात्मानं मन्ये इति । राज्ञा भणितम्नेदृशं परद्रव्यापहरणं गृहिणः, ततोऽलमतीतवस्तुचिन्तनेन । भण, किं तव करोमीति ? धनेन भणितम्-कृतं देवेन करणीयम् , यत् तस्य
CAR
६८
Jain Education D
o nal
For Private & Personal Use Only
B.MInelibrary.org