________________
समराइच्चकहा
1120011
Jain Education
णिज्जं, जं तस्स निओगकारिणो समीहियव्भहियमणोर हापूरणं ति । राइणा भणियं भद्द, किं तेण थेवं खु तं तस्त वि समिक्खिकारिणो द्वियस्स, किमङ्ग पुण भवओ जीवियन्महियसुयजीवियदायगस्स । घणेण भणियं देवदंसणाओ वि अपरं करणिज्जं ति ? | देव, संपुष्णा मे मोरहा देवदंसणेणं ति । तओ राइणा दाऊणमणग्धेयं नियमाहरणं विइष्णपच्चइयनरसहाओ पेसिओ सुसम्मनयरं । तओ आपुच्छिऊण नरवई निग्गओ सह रायपुरिसेहि घणो ॥
पत्तोय कवयदियहिं गिरिथलयं नाम पट्टणं । तत्थ वि य तंमि चेय दियहे राइणो चण्ड सेणस्स मुहं सव्दसारं नाम भण्डागारभवणं । तओ आउलीहूया नायरया नगरारविखया य । गवेसिज्जन्ति चोरा, मुद्दिज्जन्ति भवणवी हीओ, परिक्खिजन्ति आगन्तुगा । एत्थन्तरं मिय संपत्तमेत्ता चैव गहिया इमे रायपुरिसेहिं भणिया य तेहिं । भद्दा, न तुब्भेहिं कुप्पियच्वं । साहिओ वुत्तन्तो । तेहिं भणियं को एस अवसरो कोवस्स ? तेहिं वच्चामो जत्थ तुम्भे नेह त्ति । नीया पञ्चउलसमीवं, पुच्छिया पञ्चउलिएहिं 'कओ तुम्भे'
| नियोगकारिणः समीहिताभ्यधिकमनोरथापूरणमिति । राज्ञा भणितम् भद्र! किं तेन ? स्तोकं खलु तत् तस्यापि समीक्षितकारिणोष्टितस्य किमंग पुनर्भवतो जीविताभ्यधिकसुतजीवितदायकस्य । धनेन भणितम् - देवदर्शनादपि अपरं करणीयमिति ? देव ! संपूर्णा मे मनोरथा देवदर्शनेनेति । ततो राज्ञा दत्त्वाऽनर्थं निजकमाभरणं वितीर्णप्रत्ययित नरसहायः प्रेषितः सुशर्मनगरम् । तत आपृच्छच नरपतिं निर्गतः सह राजपुरुषैर्धनः ।
प्राप्तश्च कतिपयदिवसैर्गिरिस्थलं नाम पट्टनम् । तत्रापि च तस्मिन्नेव दिवसे राज्ञचण्ड सेनस्य मुष्टं सर्वसारं नाम भाण्डागारभवनम् । तत आकुलीभूता नागरका नगरारक्षकाश्च । गवेष्यन्ते चौराः, मुद्यन्ते भवनवीथयः, परीक्ष्यन्ते आगन्तुकाः । अत्रान्तरे च संप्राप्तमात्रा
१ एह ग
anal
For Private & Personal Use Only
चउत्थो
भवो
॥२७०॥
anelibrary.org