________________
चउत्यो भवो
॥२७॥
त्ति? । तेहिं भणिय-'सावत्थीओ। कारणिएहिं भणियं-'कहिं गमिस्सह'त्ति ? । तेहिं भणियं-'मुसम्मनयर । कारणिएहिं भणियंसमराइच्च-5 कहा
किंनिमित्तंति ? । तेहिं भणियं-नरवइसमाएसाओ एयं सत्यवाह पुत्तं गेण्हिउँ ति । कारणिएहिं भणियं-अस्थि तुम्हाणं किंचि दवि
णजाय ? । तेहि भणियं-'अत्थि' । कारणिएहि भणियं 'किं तयं ति ?। तेहिं भणियं-इमस्त सत्थवाहपुत्तस्स नरवइविइण्णं ॥२७॥
रायालंकरणयं ति । कारणिएहि भणियं-पेच्छामो ताव 'केरिसं ?। तओ विसुद्धचित्तयाए दंसियं । पच्चभिन्नायं भण्डारिएण । भणियं च तेण-एयं पि देवसन्तियं चेव कालन्तरावहरियं रायालंकरणयं ति । तओ संखुद्धा ते पुरिसा पुच्छिया य पश्चउलेण ।
भदा, अवितहं कहेह, की तुम्हाणमेयं ? । तेहिं भणियं-किमन्नहा तुम्हाणं निवेईयइ ? । ती कारगिएहिं निवेइओ एस वुत्तन्तो दा चण्डसेणस्स । 'सो चेव मे राया सव्वमेयं कार वेइ' ति कुविओ एसो। नेयाविया इमे चारयं; 'पाविययो एरसिं सयासाओ
एवं गृहीता इमे राजपुरुषैः, मणिताश्च तैः । भद्रा ! न युष्माभिः कुपितव्यम् । कथितो वृत्तान्तः । तैभणितम्-क एषोऽवसरः कोपस्य ? तत्र व्रजामो यत्र यूयं नयतेति । नीताः पञ्चकुलसमीपम् । पृष्टाश्च पञ्चकुलिकैः ‘कुतो यूयम्'-इति । तैर्भणितम् -'श्रावस्तीतः' । कारणिकैमणितम्-'कुत्र गमिष्यथ' इति । तै गितम्-'सुशर्मनगरम्'। कारणिकैर्भणितम्-हिनिमित्तम्' इति ? भणितम् नरपतिसमादेशात सार्थवाहपुत्रं गृही वेति । कारणि कर्भणितम्-अरित युष्माकं किंचिद् द्रविणजातम् ? तैभणितम् 'अस्ति'। कारणिकैर्भणितम्'किं तद्' इति ? तैभणितम्-अस्प सार्थवाहपुत्रस्य नरपतिवितीर्ण राजाऽलंकरणमिति । कारणिकैर्भणितम् -प्रेक्षामहे तावत् कीदृशम् ? ततो विशुद्धचित्ततया दर्शितम् । प्रत्यभिज्ञातं भाण्डागारिकेन । भगित च तेन-एतदपि देवसत्कमेव कालान्तरापहृतं राजाऽलंकरणमिति । ततः संक्षुब्धास्ते पुरुषाः पृष्टाश्च पञ्चकुलेन ! भद्रा ! अवितथं कथयत, कुतो युष्माकमेतत् ?। तैभणितम्-किमन्यथा युष्माकं निवेद्यते ?
१ कीइसं क
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org