SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ समराइच्च SCORRECE चउत्थो कहा भवो ॥२७२॥ ॥२७२॥ सव्वो अत्यो' त्ति धराविया पयत्तेण ।। तहिं च परमदुक्सिया जाा कइवयदियहे परिवसन्ति, ताव तत्थेव रायपुरिसेहिं परिवायगख्वधारी रयणीए परिभमन्तो सरित्थो चेव गहिओ महाभुयङ्गो ति। नीओ मन्तिसमीवं । तेण वि य 'लिङ्गधारी चोरियं करेइ ति, नत्थि से अन्नं पि अकरणिज्ज' ति कलिऊण वज्झो समाणत्तो॥ रायपुरिसेहि तणमसिगेरुयभूई विलित्तसव्वङ्गो । कोसियमालाभूसियसिरोहरो विगयवसणो य ।। निहिउत्तमङ्गकणबीरदामलम्बन्तभासुरालोओ। छित्तरकयायवत्तो उब्भडसियरासहारूढो ॥ डिण्डिमयसदमेलियबहुजणपरिवारिओ य सो नवरं । दक्षिणदिसाए नीओ भीमं अह वज्झथाणं ति ।। ततः कारणिकै निवेदित एष वृत्तान्तश्चण्डसेनाय । स एव मम राजा सर्वमेतत् कारयति' इति कुपित एषः । नायिता इमे चारकम् , |'प्रापयितव्य एतेषां सकाशात् सर्वोऽर्थः' इति धारिताः प्रयत्नेन । तत्र च परमदुःखिता यावत् कतिपयकिसान परिवसन्ति, तायत् तत्रैव राजपुरुषैः परिव्राजकरूपधारी रजन्यां परिभ्रमन् सरिक्थ एवं गृहीतो महाभुजङ्ग इति । नीतो मन्त्रिसगीपम् । तेनापि च 'लिङ्गधारी चौयं करोति इति नास्ति तस्य अन्यदपि अकरणीयम्' इति कलयित्वा वध्यः सभाज्ञप्तः ।। राजपुरुपैस्तृणमपीगैरिकभूतिविलिप्तसर्वाङ्गः । कौशिकमालाभूषितशिरोधरो विगतवसनश्च ॥ निहितोत्तमाङ्गकणवीरदामलम्बमाननासुरालोकः । छित्तर (शूर्प) कृतातपत्र उद्भटसितरासमारूढः ।। Cण्डिमकशब्दमेलितबहुजनपरिचारितश्च स नवरम् । दक्षिणदिशि नीतो भीममथ वध्यस्थानमिति ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy