________________
समराइच्चकहा
॥२७३॥
૧૯
Jain Education Inhal
नीऊिण सुदीहं सविलयमह पेच्छिऊण य जणोहं । परिचिन्तियं च तेणं कहमलियं होइ मुणिवयणं ॥ एहिं पि मज्झ जुतं गहियं जं जस्स सन्तियं रित्थं । साहेमि तयं सव्वं धरणिगयं तस्स किं तेणं ॥ इय चिन्तिऊण भणिया तेणं नरणाहसन्तिया पुरिसा । मोतूण मं न मुहं श्राणमिणं केइ रुतं ॥ सव्वं च तयं दव्वं चिह्न एत्थेव नवर थामि । आरामसुन्न देउलगिरिनदितीरेषु घरणिगयं ॥ तंतुभे अप्पे जणस्स जस्स जं तणयं । सिद्धं मए सचिन्हं पच्छा मारेज्जह ममं ति ॥ सिद्धं च तओ सव्र्व्वं सपच्चयं जं जओ जया गहियं । चिह्न य जत्थ देउलगिरिनदितीराइस तहेव ॥ गन्तूण तेहि वितओ सिममच्चस्स सव्वमेयं तु । जोयावियं च तेण वि पच्चइयनरेहि तं दव्वं ॥ निःश्वस्य सुदीर्घ सव्यलीकमथ प्रेक्ष्य च जनौघम् । परिचिन्तितं च तेन कथमलीकं भवति मुनिवचनम् ||
नीमपि मम युक्तं गृहीतं यद् यस्य सत्कं रिक्थम् । कथयामि तत् सर्व धरणीगतं तस्य किं तेन ॥ इति चिन्तयित्वा भणितास्तेन नरनाथ सत्काः पुरुषाः । मुक्त्वा मां न मुष्टं स्थानमिदं केनचिन्निरुक्तम् ॥ सर्वं च तद् द्रव्यं तिष्ठति अत्र नवरं स्थाने । आरामशून्यदेवकुलगिरिनदीतीरेषु धरणीगतम् ॥ गृहीत्वा च तद् यूयमर्पयत जनस्य यस्य यद् सत्कम् । शिष्टं मया सचिनं पश्चाद् मारयत मामिति ॥ शिष्टं च ततः सर्व सप्रत्ययं यद् यतो यदा गृहीतम् । तिष्ठति च यत्र देवकुलगिरिनदीतीरादिषु तथैव ।। गत्वा तैरपि ततः शिष्टममात्यस्य सर्वमेतत्तु । दर्शितं च तेनापि प्रत्ययितनरैस्तत् सर्व्वम् ॥
१ सदीहं क । २ तत्थ क । ३ ठाणं म ख ।
For Private & Personal Use Only
चउत्थो
भवो
॥२७३॥
nelibrary.org