________________
चउत्यो
समराइच्च-४
कहा
भवो
॥२७४||
॥२७४॥
SHRESSESARKAR
दिटुं च निरवसेसं सिढं जं जंमि मि थाणंमि । पुच्चगहिएण रहियं रायालंकारदव्वेणं ॥
दठ्ठण य तं दव्वं चिन्ता मन्तिस्स नवरप्पन्ना । पुबगहिएहि पत्तं तं दध्वं अन्नहा कहवि ॥ एवं चिन्तिऊणं सो परिवायगख्वधारी भुयङ्गो । करुणापपन्नेण मन्तिणा सदाविऊण सविणयं भणिो त्ति ।
वेससहावविरुद्धण तुज्झ चरिएण विम्हओ मज्झ । साहेहि ता फुडत्यं किमेयमवरोप्परविरुद्धं ॥ एवं च भणियमेत्तण भणियं परिव्वायएण । नत्थि खलु विसयलुद्धाणमबरोप्परविरुद्धं ति । अवि य
जणणिजणयाण सुक्यं न गणेन्ति न बन्धुमित्तसामीणं । विसयविसमोहियमणा पुरिसा परलोगमग्गं च ॥ एवं च सिटमेत्ते भणियममच्चेण जुज्जए एयं । विन्नाणदरिदाणं न उणो तुमए सरिच्छाणं ॥ दृष्टं च निरवशेष शिष्टं यद् यस्मिन् स्थाने । पूर्वगृहीतेन रहितं राजालंकारद्रव्येण ॥
दृष्ट्वा च तद् द्रव्यं चिन्ता मन्त्रिणो नवरमुत्पन्ना । पूर्वगृहीतैः प्राप्तं तद् द्रव्यं अन्यथा कथमपि ।। एवं च चिन्तयित्वा परिव्राजकरूपधारी भुजङ्गः । करणाप्रपन्नेन मन्त्रिणा शब्दायित्वा सविनयं भणित इति ।
वेशस्वभावविरुद्धेन तव चरितेन विस्मयो मम । कथय तनः स्फुटार्थ किमेतद् अपरापरविरुद्धम् ।। एवं च भणितमात्रेण भणितं परिव्राजकेन । नास्ति खलु विषयलुब्धानामपरापरविरुद्धमिति । अपि च
जननीजनकानां सुकृतं न गणयन्ति न बन्धुमित्रस्वामिनाम् । विषयविषमोहितमनसः पुरुषाः परलोकमार्ग च ॥
एवं च शिष्टमात्रे भणितममात्येन युज्यते एतत् । विज्ञानदरिद्राणां न पुनस्त्वया सदृशानाम् ।। १ एवं च चिन्तिऊणं परिवायगरूवधारणभुयङ्गो । करुणापवन्नचित्तेग मन्तिणा सविणयं भणिओ ॥ इति स्व-ग पुस्तके
Jain Education
For Private & Personal Use Only
Alainelibrary.org