________________
समराहच्च
कहा
चउत्यो भवो
॥२७५॥
॥२७५॥
ता साहेहि अवितई परधणगहणस्त कारणं मज्झ । सयलाणुवालणस्स य हिरियं मोत्तण किं बहुणा । एवं च भणिए भणियं परिवायएण ।
निमुणसु अवडियमणसो वुत्तन्तं मज्झ पुच्छिी जो ते । तह साहेमि फुडत्थं जह कहियं ओहिनाणेणं ॥ अत्यि इहेव भरहंमि पुण्डो नाम जणवओ। तंमि अमरावइसरिसं पुण्डवद्धणं नाम नयरं । तत्थ अग्गिवेसायणसगोत्तो सोमदेवो नाम माहणो । तस्स सुओ नारायणाभिहाणो अहं ति । तमि नयरे 'जीवधारण सग्गो' त्ति कुसत्थं परूवेन्तो चिट्ठामि जाव केइ | पुरिसा समन्तओ वुण्णवयणतरलच्छं पलोएमाणा चोर त्ति कलिऊण वज्झा निज्जन्ति । ते य दळुण भणियं मए 'घाएह पए महा| भुयङ्गे ति । तओ तं मम वयणं सोऊण एक्कण साहुणा समुप्पन्नोहिनाणेण नाइदूरेटिएणेव जंपियमहो कट्ठमन्नाणं ति । तं च मे साहुवयणं सोऊग समुप्पना चिन्ता । किमेएण मं उदिसिऊण पसन्त रूवेणावि एवं जंपियं ति । तओ सो मए चलणेसु निवाडिऊण
ततः कथय अवितथं परधनग्रहणस्य कारणं मम । सकलानुपालनस्य च द्वियं मुक्त्वा किंबहुना ॥ एवं च भणिते भणितं परिव्राजकेन
निशृणु अवहितमना वृत्तान्तं मम पृष्टो यस्त्वया । तथा कथयामि म्फुटार्थ यथा कथितमवधिज्ञानेन । अस्ति इहैव भारते पुण्ड्रो नाम जनपदः । तस्मिन् अमरावतीसदृशं पुण्ड्रवर्धनं नाम नगरम् । तत्राग्निवेश्यायनसगोत्रः सोमदेवो नाम ब्राह्मणः । तस्य सुतो नारायणदेवाभिधानोऽहमिति । तस्मिन् नगरे 'जीवघातेन स्वर्गः' इति कुशास्त्रं प्ररूपयन् तिष्ठामि, यावत् केचित् पुरुषाः समन्ततस्त्रस्तवदनतरलाक्षं प्रलोकमानाः 'चोर'-इति कलयित्या वध्या नीयन्ते । ताँश्च दृष्ट्वा भणितं मया 'घातयत एतान् महाभुजङ्गान्'-इति । ततस्तद् मम वचनं श्रुत्वा एकेन साधुना समुत्पन्नावधिज्ञानेन नातिदूरस्थितेनैव जल्पितम्-अहो कष्टमज्ञानम्। तच्च
RECAMERICROCHARA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org