________________
समराइच्च
कहा
॥ २७६ ॥
पुच्छओ 'भय, किमनाणं' ति । तेण कहियं सव्वसत्ताणमसन्ताद्दिओयदाणं विरुद्धोवएसो य । मए भणियं को असन्ताहिओ - ओ, कोवा विरुद्ध ति ? । साहुणा भणियं-जमेए पुव्वकयकम्मपरिणइवसेण वसणपत्ते निरवराहे वि महाभुङ्गे ति अहिलवसि, एस असन्ताहिओओ; जओ सच्चे पि परपीडाकरं न वक्तव्त्रं ति । एसा य वो सुती पइयपइयाभिहाणे चोरचोरभणणे य तल्लदोसया, सईभूया [ए] वि सयासुद्धसहावा [ ए ] वि असइपयाभिहाणे अचोरचोरभणणेण य मिच्छाभिहाणाओ दुगुणो दोसो त्ति । जं पुण 'जीवधारण सग्गो' त्ति परूवेसि एस विरुद्धोवएसो; जओ न जीवधाओ परलोए मुहफलओ होइ । भणियं च सयलेहिं तित्थनायगेहिं । न हिंसियव्वाणि सव्वभूयाणि | अहवा
मे साधुवचनं श्रुत्वा समुत्पन्ना चिन्ता । किमेतेन मामुद्दिश्य प्रशान्तरूपेणापि एतज्जल्पितमिति । ततः स मया चरणयोर्निपत्य पृष्टःभगवन् ! किमज्ञानमिति । तेन कथितम् - सर्वसत्त्वानामसदभियोगदानं विरुद्धोपदेशश्च । मया भणितम् - कोऽसदभियोगः को वा विरुद्धोपदेश इति ? साधुना भणितम् - यद् एतान् पूर्वकृतकर्मपरिणतिवशेन व्यसनप्राप्ते निरपराधेऽपि 'महाभुजङ्गान्' इति अभिलपसि, एषोऽसदभियोगः । यतः सत्यमपि परपीडाकरं न वक्तव्यमिति । एपा च वः श्रुतिः पतितपतिताभिधाने चौरस्य चौरभणने च तत्तुल्यदोषता । सतीभूताया अपि सदाशुद्धस्वभावाया अपि असतीपदाभिधाने अचौर (य) चौरभणनेन च मिथ्याभिधानाद् द्विगुणो दोष इति । यत्पुनर् 'जीवघातेन स्वर्गः' इति प्ररूपयसि एष विरुद्धोपदेशः, यतो न जीवघातः परलोके शुभफलदो भवति । भणितं च सकलैः तीर्थनायकैः - 'न हिंसितव्यानि सर्वभूतानि । अथवा
१ ०मिहाणे उ क
Jain Education Intemational
For Private & Personal Use Only
चउस्थो भवो
॥२७६॥
www.jainelibrary.org