SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२७७॥ सम० ६४ ७० Jain Educatio जो कोण भिभूओ घाय जीवे सया निरणुकम्पो । सो भवचारगवासं पुणो पुणो पावर बहुसो || अवि य जम्मन्तरदिनस्य य फलसेसमिहेव पाविहिसि जम्मे । थेवदियहेहि बालय नवरमसन्ता हिओगस्स || मए भणियं भयवं, केरिसो जम्मन्तरविइष्णो असन्ताहिओगो, केरिस वा तस्स फलमणुहूयं मए, केरिसं वा फलसेसं ति ? | साहुणा भणियं वच्छ सुण । after start वासे उत्तरावहे विसए गज्जणयं नाम पट्टणं । तत्थ आसाढो नाम माहणो । रच्छुया से भारिया । ताणं इओ अतीयपञ्चमभवंमि चण्ड देवाभिहाणो पुत्तो तुम आसि । काराविओ वेयज्झयणं, सुणाविओ सत्थाई आसाढेण । समुत्पन्नो ते विज्जायः क्रोधेनाभिभूतो घातयति जीवान् सदा निरनुकम्पः । स भवचारकवासं पुनः पुनः प्राप्नोति बहुशः || अपि च- जन्मान्तरदत्तस्य च फलशेषमिहैव प्राप्स्यसि जन्मनि । स्तोकदिवसैर्बालक ! नवरसदभियोगस्य ।। मया भणितम् - भगवन् ! कीदृशो जन्मान्तरवितीर्णोऽसदभियोगः कीदृशं वा तस्य फलमनुभूतं मया, कीदृशं वा फलशेषमिति ? | साधुना भणितम् शृणु । asardaर्षे उत्तरापथे विषये गज्जनकं नाम पत्तनम् । तत्राषाढो नाम ब्रह्मणः । रच्छुका तस्य भार्या । तयोरितोऽतीतपञ्चमभवे चण्डदेवाभिधानः पुत्रस्त्वमासीः । कारितो वेदाध्ययनम् श्रावितः शास्त्राणि आषाढेन । समुत्पन्नस्ते विद्याभिमानः । स्थितो १ चन्ददेवा० क tional For Private & Personal Use Only चउत्थो भवो ॥२७७॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy