________________
समराइच्च
कहा
॥२७८॥
| हिमाणो । ठिओ गज्जणयसामिणो वीरसेणस्स समीवे, संपूइओ तेण, विइणं जीवणं, बहु मन्नर रांया । अइंकन्तो कोइ कालो। ला चउत्थो अन्नया य तंमि चेव नयरे परिव्वायगभत्ता विणीयसेटिस्स धूया बालविहवा वीरमई नाम; सा य अविवेयबहुलयाए इत्थियाणं
भवो दुज्जययाए मोहस्स अहिलसणीययाए विसयाणं वियारकुलहरयाए जोव्वणस्स अणवेक्खिऊग नियकुलं अणालोचिऊण आयइं तनयरिवत्थव्यंगसीहलाभिहाणेण मालागारेण समं पवसिय त्ति । इमओ य तमि चेव दियहे तीसे चेव पूयणिजो ससमयायारपरिवालणरई
॥२७८॥ जोगप्पा नाम परिव्यायगो, सो निस्सङ्गयाए पव्वइयगाणं कज्जाभावेण य संसियव्यस्स अणाइक्खिऊण कस्सइ थाणेसरं गओ ति। जाओ य लोयवाओ 'अहो वीरमई पवसिय' त्ति । विनयं च तुमए परिव्याययगमणं । तो असुयाए आसयस्स विचित्तचरिययाए सवाणं समुप्पन्ना ते चिन्ता। नूणं सा जोयप्पणा सह पवसिया भविस्सइ । अनया पवत्ता रायकुले कहा, जहा विणीयसे हिस्स ध्या न याणिज्जइ कर्हि पवसिय ति? । तओ तए उज्झिऊण सत्थायारं अवलम्बिऊण इयरपुरिसमग्गं अणवेक्खिऊण अत्तणो लहुययं गज्जनकस्वामिनो वीरसेनस्य समीपे, संपूजितस्तेन, वितीर्ण जीवनम् , बहु मन्यते राजा। अतिक्रान्तो कोऽपि कालः । अन्यदा च तरिमनेव नगरे परिव्राजकभक्ता विनीतश्रेष्ठिनो दुहिता बालविधवा वीरमती नाम । सा च अविवेकबहुलतया स्त्रीणां दुर्जयतया मोहस्य, अभिलषणीयतया विषयाणां, विकारकुलगृहतया यौवनस्य, अनपेक्ष्य निजकुलम् , अनालोच्यायतिं तन्नगरीवास्तव्यकसिंहलाभिधानेन मालाकारेण समं प्रोषितेति । इतश्च तस्मिन्नेव दिवसे तस्या एव पूजनीयः स्वसमयाचारपरिपालनरतियोगात्मा नाम परित्राजकः । स निःसंगतया प्रव्रजितानां कार्याभावेन च शंसितव्यमनाख्याय कस्यचिद् स्थानेश्वरं गत इति । जातश्च लोकवादः-'अहो वीरमती प्रोषिता-' इति । विज्ञातं त्वया परिव्राजकगमनम् । ततोऽशुद्धतयाऽऽशयस्य विचित्रचरिततया सत्त्वानां समुत्पन्ना ते चिन्ता- नूनं सा योगात्मना
१ हलुययं क
Jain Education International
For Private & Personal Use Only
Maninelibrary.org