________________
समराइच्च
कहा
॥२७९॥
1
अयाणिऊण सेउिम्माहयं एवं जंपियं ति । किमेत्थ जाणियव्वं, अहं जाणामि । राइणा भणियं- 'कहं' ति ? । तए भणियं-जोयप्पणा सद्धिं पवयि नि । राइणा भणियं परिचत्तनियकलत्तारम्भो खु सो भगवं । तए भणियं-अओ चेव परकलत्ताईं पत्थेइ | महाराय, एवं चैव पाण्डिणो । न एत्थ परमत्थबुद्धी कायव्व त्ति । एयं च सोऊण विपरिणया धम्मंमि के पाणिणो । सवणपरं पराय आणि मिणं सेसपरिव्वायएहिं बज्झो कभ जोयप्पा, जाया य से सपक्खपरपकखेहिं पायं विडम्बणा । एवंविहमिच्छापरिणामवत्तिणा बद्धं तर तिव्वं कम्मं । अइकन्तो कोइ कालो । परिक्खीणमहाउयं । तथ अपरिचत्तयाए आरम्भस्स मायाबहुलया सेसकाल अणावणार धम्मस्स विचित्तयाए कम्मपरिणईणं मओ समाणो कोल्लागसन्निवे से समुप्पन्नो एलगत्ताए त्ति । अन्तो कोइ कालो तम्मदोसेण य सडिया ते जीहा । गहिओ महावेयणाए । थेवकालेणं चेव झीणं च ते आउयं । तओ सह प्रोषिता भविष्यति । अन्यदा प्रवृत्ता राजकुले कथा, यथा विनीतश्रेष्टिनो दुहिता न ज्ञायते कुत्र प्रोषितेति ! । ततस्त्वया उज्झित्वा शास्त्राचारम्, अवलम्ब्य इतरपुरुषमार्गम्, अनवेक्ष्यात्मनो लघुकताम्, अज्ञात्वा श्रेष्ठि-उन्मार्थ (विनाश) एवं जल्पितनिति । किमत्र ज्ञातव्यम् ? अहं जानामि । राज्ञा भणितम् - 'कथम्, - इति । त्वया भणितम् - योगात्मना सार्धं प्रोषितेति । राज्ञा भणितम् - परित्यक्तनिजकलत्रारम्भः खलु स भगवान् । त्वया भणितम् अत एव परकलत्राणि प्रार्थयते । महाराज ! एवंविधा एवैते पाखण्डिनः ! नात्र परमार्थबुद्धिः कर्तव्येति । एतच्च श्रुत्वा विपरिणता धर्मे केचित् प्राणिनः । श्रवणपरम्परया चाकर्णितमिदं शेषपरिव्राजकैः बाह्यः कृतो योगात्मा, जाता च तस्य स्वपक्षपक्षः प्रायो विडम्बना । एवंविधमिध्यापरिणामवर्तिना बद्धं त्वया तीव्रं कर्म । अतिक्रान्तः कोऽपि कालः । परिक्षीणमथायुष्कम् । ततोऽपरित्यक्ततयाऽऽरम्भस्य मायाबहुलतया शेषकालमनासेवन या धर्मस्य विचित्रतया कर्मपरिणतीनां मृतः सन् कोल्लाकसन्निवेशे समुत्पन्न एडकतयेति । अतिक्रान्तः कोऽपि कालः । तत्कर्मदोषेण च शटिता ते जिह्वा । गृहीतो महावेदनया । स्तोककालेनैव क्षीणं च
Jain Education International
For Private & Personal Use Only
चउत्थो भवो
॥२७९ ।
www.jainelibrary.org.