________________
समराइच. कहा।
अज्जे अवस्समहमप्पाणं वावाएमि। ता गच्छ उ अज्जो । तओ 'नत्थि अविसओ सज्जणसिणेहस्सत्तिचिन्ति ऊण जंपियं धरणेणं । भद्द, जइ एवं, ता अवकमामि । मोरिएण भणियं । अणुग्गिही भो म्हि । दसिओ से पन्थो। पणमिऊण य नियत्तो मोरिओ। मित्तोवरोहेण पलाणो धरणो। चिन्तियं च णेण । अह कहिं पुण सा मुद्धमयलोयणा भविस्सइ । नूणवरोहसीलयाए मं अणुट्ठविय पासवणनिमित्तमुट्ठिया केणावि तक्करेणं समासाइया भवे, नीया य णेणं, मम विणासासङ्किणीए न जंपियमिमीए; अन्नहा कहं न दिट्ट त्ति ।
असणेणं च तीसे विहलमेव पाणलाहं मन्नामि त्ति । चिन्तयन्तो पयट्टो गवेसिउं । हाओ उज्जुवालियाए । का इओ य सो चण्डरुद्दो तो देवउलाओ अबकमिऊण गओ उजुवालियं नई । चिन्तियं च णेणं । अहो दारुणया इत्यिवग्गस्स,
॥५२६॥
RSSION
॥५२६॥
प्राणव्यापत्तिं करोति । अगच्छति चार्ये अवश्यमहमात्मानं व्यापादयामि । ततो गच्छत्वार्यः । ततो 'नास्त्यविषयः सज्जनस्नेहस्य' इति चिन्तयित्वा जल्पितं धरणेन । भद्र ! यद्येवं ततोऽपक्रामामि । मौर्यण भणितम्-अनुगृहीतोऽस्मि | दर्शितस्तस्य पन्थाः। प्रणम्य च निवृत्तो मौर्यः । मित्रोपरोधेन पलायितो धरणः । चिन्तितं च तेन-अथ कुत्र पुनः सा मुग्धमृगलोचना भविष्यति, नूनमुपरोधशीलतया मामनुत्थाप्य प्रस्त्रवणनिमित्तमुत्थिता केनापि तस्करेण समासादिता भवेत् , नीता च तेन, मम विनाशाशङ्किन्या न जल्पितमनया अन्यथा कथं न दृष्टेति । अदर्शनेन च तस्या विफलमेव प्राणलाभं मन्ये इति । चिन्तयन् प्रवृत्तो गवेषयितुम् । स्नात जुबालिकायाम् । ..
इतश्च स चण्डरुद्रस्ततो देवकुलादपक्रम्य गत ऋजुवालिका नदीम् । चिन्तितं च तेन-अहो दारुणता स्त्रीवर्गस्य, यदेषा एकपदे एव महा
१ अप्पाणय क । २ 'देव, महापसाओ' इत्यधिकः पाठः कपुस्तके । ३ तओ मोरिआवरोहेग गओ धरणोक । ४ -मवरोहसीलयाए क-ख ।५ विणाससंकियाए क। ६ तीए क। ७ उज्जुमालियाए क । उज्जुयालिपाए ख। ८ उज्जामालियं क ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org