SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ समराइच-! कहा। छट्ठो भवो। ॥५२७॥ ॥५२७॥ HAA%ॐॐॐ जमेसा एगपए चेव महावसणपायालंमि पक्खिविय भत्तारं अणवेक्खिऊण नियकुलं सिविणयंमि वि अदिट्टपुव्वेण मए सह पयट्ट त्ति । | हा किंह दरेण जियं विसवग्धभुयङ्गसिद्धसरहाणं । कलिकालवहिरक्खसिकयन्तचरियं महिलियाहि ॥ असलिलपङ्कग्गाही होइ खणेणं अकन्दरा वग्यो । अणियत्ता जमभिउडी अणब्भवज्जासणी महिला ॥ महिला आलकुलैघरं महिला लोमि दुच्चरियखेतं । महिला दुग्गइदारं महिला जोणी अणत्थाणं ॥ विज्जु व चञ्चलाओ महिलाउ विसं व पमुहमहुराओ । मच्चु ब निग्धिणाओ पावं पिव वजणिजाओ। ता अलं में एयाएः मा मज्झ पि इणमेव संपाडइस्सइ ति चिन्तिऊण घेत्तणमङ्गलग्गं सुवण्णय परिचत्ता खु एसा । चिन्तियं च तीए । तहावि सोहणं चेव एयं, जं सो बाबाइओ त्ति । ता गच्छामि अन्नत्थ । पयट्टा नईतीराए । दिवा धरणेण व्यसनपाताले प्रक्षिप्य भर्तारमनपेक्ष्य निजकुलं स्वप्नेऽपि अदृष्टपूर्वेण मया सह प्रवृत्तेति । हा कथं दूरेण जित विष-व्याव-भुजङ्ग-सिंह-शरभानाम् । कलिकालवहिनराक्षसीकृतान्तचरितं महिलाभिः ।। असलिलपंकग्राही+ भवति क्षणेनाकन्दरा व्याघ्री। अनिवृत्ता यमभृकुटिरन-वनाशनिर्महिला ॥ महिला आल(असदोषारोप)कुलगृहं महिला लोके दुश्चरितक्षेत्रम् । महिला दुर्गतिद्वारं महिला योनिरनर्थानाम् । विद्य दिव चञ्चला महिला विषमिव प्रमुखमधुराः। मृत्युरिव निघृणाः पापमिव वर्जनीयाः ।। ततोऽल मे एतया, मा ममापीदमेव संपादयिष्यति इति' चिन्तयित्वा गृहीत्वाङ्गलग्न सुवर्ण परित्यक्ता खल्वेषा । चिन्तितं च तया-तथापि शोभनमेवैतत् , यत्स व्यापादित इति । ततो गच्छाम्यन्यत्र । प्रवृत्ता नदीतीरे । दृष्टा धरणेन हर्षवशोत्फुल्ल. १ कहं क। २ कुलहरं क + ग्राहो जलजन्तुविशेषः, तस्य स्त्रीजातित्वात् ग्राही। ACCECARE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy