SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ छटो भवो। ॥५२८॥ at समराइच-11 हारसवसुप्फुल्ललायणण। पुच्छिया एसा । सुन्दार, कुआ तुम ति । तओ सारीविउ पयत्ता भणिया य णणं । सुन्दार, मा राव, इइसा ।। कहा। एस संसारो । आवयाभायणं खु एत्य पाणिणो । ता अलं विसारण । धन्नो य अहयं, जेण तुम संपत्त त्ति । तओ तीए भणियं । अज्जउत्त, पासवणनिमित्तमुट्ठिया गहिया तक्करेण, इत्थीसहावाओ अजउत्तसिणेहाइसरण य न किंपि वाहरियं । 'अणिच्छमाणी या ॥५२८॥ इत्थिया न घेप्पइ' त्ति करिय मुसिऊण उज्झिया इई । अन्नं च । तकरकयत्थणाओ वि मे एयं अहिययरं बाहइ, जं तुमं ईइसिं अवत्थ मुगभो दिट्ठो त्ति । तओ 'न अन्नहा मे वियप्पियं' ति चिन्तिऊग भणियं धरणेणं । सुन्दरि, थेमियं कारणं । न मे उव्वेवकारिणोइयमवत्था तुह दंसणेणं । ता किं एइणा। एहि, गच्छम्ह । चिन्तियं च णाए । अहो मे पावपरिणई, जं कयन्तमुहाओ विएस आगओत्ति। पयट्टा एसा । समागयाइं वियारउरं नाम सन्निवेसं । कया पाणवित्ती। अत्थमिओ सरिओ। अइवाहियारयणी। चिन्तियं धरणेणं । एवं लोचनेन । पृष्टैषा । सुन्दरि ! कुतस्त्वमिति । ततः सा रोदितुं प्रवृत्ता भणिता च तेन । सुन्दरि ! मा रुदिहि, ईदृश एष संसारः। आपद्भाजनं खल्वत्र प्राणिनः । ततोऽलं विषादेन । धन्यश्चाहं येन त्वं संप्राप्तेति । ततस्तया भणितम्-आर्यपुत्र ! प्रस्रवणनिमित्तमुत्थिता गृहीता तस्करेण, स्त्रीस्वभावाद् आर्यपुत्रस्नेहातिशयेन च न किमपि व्याहृतम् । 'अनिच्छन्ती च स्त्री न गृह्यते' इति कृत्वा मुषित्वा उज्झितेह । अन्यच्च तस्करकदर्थनाया अपि मे एतदधिकतरं बाधते, यत्त्वमीदृशीमवस्थामुपगतो दृष्ट इति । ततो 'नान्यथा मे विकल्पितम्' इति चिन्तयित्वा भणितं धरणेन । सुन्दरि ! स्तोकमिदं कारणम् । न मे उद्वेगकारिणीयमवस्था तव दर्शनेन । ततः किमेतेन । एहि गच्छावः । चिन्तितं चानया-अहो मे पापपरिणतिः, यत्कृतान्तमुखादपि एष आगत इति । प्रवृत्तैषा । समागतौ विचारपुर नाम सन्निवेशम् । कृता प्राणवृत्तिः । अस्तमितः सूय: । अतिवाहिता रजनी । चिन्तितं धरणेन-एवं कृतान्ताभिभूतस्य न युक्तमिह १ -तं समुठिया क । २- सहावओ क । ३ धरणेण भणियं क.। ४ थेवमिदं क । एसा अ-क । ५ एसो क। ६ -मामयस्स क । Res- - 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy