SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ।।५२९ ॥ सम० ४५ 933 कयन्ताभिभूयस्स न जुत्तमिह चिट्टिउं । ता पराणेमि ताव एयं दन्तउरनिवासिणो खन्ददेवमाउलस्स समीवं; पच्छा जहाजुत्तं करेस्सामिति । साहियं लच्छीए । बहुमयं च तीए । पयट्टाणि दन्तउरं ॥ इओ य न लद्धो सत्थवाहतो त्ति संजायसोएण पञ्चइयनिययपुरिसाण समप्पिओ सत्यो काल सेणेण । भणिया य एए । हरे, पावयवो तुम्हेहिं एस महाणुभावस्स गुरूणं ति । चिन्तियं च णेण । जइ वि न संपन्नमोवाइयं, तहावि कायम्बरीए जहा भणियमेव बलि विहाणं काऊण पइन्नं पि ताव सफलं करेमि त्ति । पेसिया बलिपुरिसनिमित्तं सवरपुरिसा । कराविया कायम्बरीए पूया, मज्जिओ गिरिनईए, परिहियाई वक्कलाई, कया कणवीरमुण्डमाला, रयाविया महामहल्लकट्ठेहिं चिया, पयट्टो चण्डियाययणं ॥ दन्तउरपत्थओ बिईंयदियहंमि अरुणुग्गमे वेव कायम्बरिं परिब्भमन्तेर्हि समासाइओ सत्यवाहपुत्ती कालसेणसबरेहिं । स्थातुम् । ततः परानयामि तावदेतां दन्तपुरनिवासिनः स्कन्ददेवमातुलस्य समीपम् पश्चाद् यथायुक्तं करिष्यामीति । कभितं लक्ष्म्यै । बहुमतं च तया । प्रवृत्तौ दन्तपुरम् ॥ इतश्च न लब्धः सार्थवाहपुत्र इति संजातशोकेन प्रत्ययितनिजपुरुषेभ्यः समर्पितः सार्थः कालसेनेन । भणिताञ्चैते । अरे प्रापयितव्यो युष्माभिरेष महानुभावस्य गुरुणामिति । चिन्तितं च तेन यद्यपि न संपन्नमौपयाचितं तथापि कादम्बर्या यथाभणितमेव बलिविधानं कृत्वा प्रतिज्ञामपि तावत्सफलां करोमीति । प्रेषिता बलिपुरुषनिमित्तं शवरपुरुषाः । कारिता कादम्बर्याः पूजा, मज्जितो गिरिणद्याम्, परिहिता नि वल्कलानि, कृता करवीरमुण्डमाला, रचिता महामहाकाष्ठैश्चिता, प्रवृत्तश्चण्डिकाऽऽयतनम् || इतश्च दन्तपुरप्रस्थितो द्वितीयदिवसेऽरुणोद्गमे एव कादम्बरीं परिभ्रमद्भिः समासादितः सार्थवाहपुत्रः कालसेनशबरैः । बद्धो १ -मामयस्स क । २ बीय-क । ३ महामुल्ल ग national For Private & Personal Use Only छट्टो भवो । ॥५२९॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy