________________
1-9815
भवो।
॥५३०॥
समराइच्च-18|| बद्धो वल्लिरज्जूए । पयहाविओ समहिलिओ चेव चण्डियाययणं । गओ थेवं भूमिभागं । दिद्वं च णेण चण्डियाययणपासमण्डलं । कहा। कीइसं । परिसडियजिण्णरुक्खगुदेहियखइयकट्ठसंघायसंकुलं भुयङ्गमिहुणसणाहवियडवम्मीयं परत्तमुहलसउ गगणकयवमालं वियडत
रुखन्धबहलरुहिरायडियतिसूलसंघायं पायवसाहावबद्धमहिस मेसमुहपुच्छखुरसिङ्गसिरोहराचीरनिवहं ति। अवि य ॥५३०॥
वायससउन्तसंवलियगिद्धवन्देहि विप्फुरन्तेहिं । पडिबसूरकिरणं करङ्ककलियं मसाणं व ॥
गहभूयजक्खरक्खसपिसायसंजणियहिययपरिओसं । रुहिरबलिखित्तपसमियनिस्सेसधरारउग्घायं ॥ तं च एवगुणाहिराम चण्डियाययणपासमण्डलं सभयं वोलिऊण आययणं पेच्छिउं पयत्तो ।
धवलवरनरकलेवरवित्थिण्णुत्तङ्गपडियपायारं । उब्भडकबन्धविरइयतोरणपडिबद्धसिरमालं ॥ वल्लिरज्ज्वा । प्रवर्तितः समहिलिक एव चण्डिकायतनम् । गतः स्तोकं भूमिभागम् । दृष्टं च तेन चण्डिकायतनपार्श्वमण्डलम् । कीहशम् । परिशटितजीर्णवृक्षगोदेहिकाखादितकाष्ठसंघातसंकुलं भुजगमिथुनसनाथविकटवल्मीकं प्ररक्तमुखरशकुनगणकृत(वमाल दे.) कोलाहल विकटतरुस्कन्धबहलरुधिराकृष्टत्रिशूलसंघातं पादपशाखावबद्धमहिष-मेषमुखपुच्छखुरशङ्गशिरोधराचीरनिवहमिति । अपि च
वायसशकुन्तसंवलितगृधवन्द्र विस्फुरद्भिः । प्रतिबद्धसूर्यकिरण करङ्ककलितं श्मशानमिव ।
ग्रहभूतयक्षराक्षसपिशाचसंजनितहृदयपरितोषम् । रुधिरबलिक्षिप्तप्रशमितनिःशेषधरारजउद्धातम् (समूहम् ) ॥ तं चैवंगुणाभिरामं चण्डिकायतनपार्श्वमण्डलं सभयं व्यतिक्रम्यायतनं प्रेक्षितुं प्रवृत्तः ।
धवलवरनरकलेवरविस्तीर्णोत्तुङ्गघटितप्राकारम् । उद्भटकबन्धविरचिततोरणप्रतिबद्धशिरोमालम् ॥ १ उद्देहिया-क।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org