SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 1-9815 भवो। ॥५३०॥ समराइच्च-18|| बद्धो वल्लिरज्जूए । पयहाविओ समहिलिओ चेव चण्डियाययणं । गओ थेवं भूमिभागं । दिद्वं च णेण चण्डियाययणपासमण्डलं । कहा। कीइसं । परिसडियजिण्णरुक्खगुदेहियखइयकट्ठसंघायसंकुलं भुयङ्गमिहुणसणाहवियडवम्मीयं परत्तमुहलसउ गगणकयवमालं वियडत रुखन्धबहलरुहिरायडियतिसूलसंघायं पायवसाहावबद्धमहिस मेसमुहपुच्छखुरसिङ्गसिरोहराचीरनिवहं ति। अवि य ॥५३०॥ वायससउन्तसंवलियगिद्धवन्देहि विप्फुरन्तेहिं । पडिबसूरकिरणं करङ्ककलियं मसाणं व ॥ गहभूयजक्खरक्खसपिसायसंजणियहिययपरिओसं । रुहिरबलिखित्तपसमियनिस्सेसधरारउग्घायं ॥ तं च एवगुणाहिराम चण्डियाययणपासमण्डलं सभयं वोलिऊण आययणं पेच्छिउं पयत्तो । धवलवरनरकलेवरवित्थिण्णुत्तङ्गपडियपायारं । उब्भडकबन्धविरइयतोरणपडिबद्धसिरमालं ॥ वल्लिरज्ज्वा । प्रवर्तितः समहिलिक एव चण्डिकायतनम् । गतः स्तोकं भूमिभागम् । दृष्टं च तेन चण्डिकायतनपार्श्वमण्डलम् । कीहशम् । परिशटितजीर्णवृक्षगोदेहिकाखादितकाष्ठसंघातसंकुलं भुजगमिथुनसनाथविकटवल्मीकं प्ररक्तमुखरशकुनगणकृत(वमाल दे.) कोलाहल विकटतरुस्कन्धबहलरुधिराकृष्टत्रिशूलसंघातं पादपशाखावबद्धमहिष-मेषमुखपुच्छखुरशङ्गशिरोधराचीरनिवहमिति । अपि च वायसशकुन्तसंवलितगृधवन्द्र विस्फुरद्भिः । प्रतिबद्धसूर्यकिरण करङ्ककलितं श्मशानमिव । ग्रहभूतयक्षराक्षसपिशाचसंजनितहृदयपरितोषम् । रुधिरबलिक्षिप्तप्रशमितनिःशेषधरारजउद्धातम् (समूहम् ) ॥ तं चैवंगुणाभिरामं चण्डिकायतनपार्श्वमण्डलं सभयं व्यतिक्रम्यायतनं प्रेक्षितुं प्रवृत्तः । धवलवरनरकलेवरविस्तीर्णोत्तुङ्गघटितप्राकारम् । उद्भटकबन्धविरचिततोरणप्रतिबद्धशिरोमालम् ॥ १ उद्देहिया-क। Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy