________________
समराइच
छटो
भवो।
॥५२५॥
॥२५॥
Re
जो भवं विय अचोरो चेव 'चोरो'त्ति कलिय गहिओ अहं महया दविणजाएण पेच्छि ऊण नरवई तए विमोइओ त्ति । धरणेण भणियं । | भद्द, थेवमेयं । मोरिएण भणिय । ता साहेउ अजो, कहं पुण अजस्स ईइसी अत्यत्ति । धरणेण भणियं । भद्द, देव्वं एत्थ पुच्छसु त्ति । मोरिएण चिन्तियं । न एत्थ कालक्खेवेण पओयणं, अहिमाणी य एसो कहं कहइस्सइ । किं वा कहिएणं । विचित्ताणि विहिणो विलसियाणि । ता किं ममेइणा निब्बन्धेण । अहवा कहियं चेवाणेण परमत्थओ 'देवं पुच्छसुति भणमाणेण | ता इमं ताव एत्थ पत्तयालं, जे एसो इओ लहुं विसज्जीयइ त्ति । चिन्तिऊण भणिओ खुएसो । अन्ज, किं बहुणा जंपिएण मोत्तूण विसायं लहुं अवैकमसु । धरणेण भणियं । भद्द, न खलु अहं परपाणेहिं अत्तणो पाणे रक्खेमि । ता वावाएहि म, निदेसकारी खु तुम ति । मोरिएण भणियं । अज, अलं मज्झ पाणविणास सङ्काए । सतपुरिसो खु एस राया, न अम्हाणं अवराहसए वि य पाणवावति करेइ । अगच्छमाणे य स्मरसि मामायामुख्यां विमोचितम् । धरणेन भणितम् न सुष्ठु स्मरामि । मौर्येण भणितम्-कथं न स्मरसि, यो भवानिव अचोर एव 'चोर' इति कलयित्वा गृहीतोऽहं महता द्रविणजातेन प्रेक्ष्य नरपतिं त्वया विमोचित इति । धरणेन भणितम्-भद्र ! स्तोकमेतद् । मौर्यण भणितम्ततः कथयत्वार्यः, कथं पुनरार्थस्य ईदृशी अवस्थेति । धरणेन भणितम्-भद्र ! दैवमत्र पृच्छेति । मौर्येण चिन्तितम्-नात्र कालझेपेण प्रयोजनम्, अभिमानी चैष कथं कथयिष्यति, किंवा कथितेन । विचित्राणि विधेविलसितानि। ततः किं ममतेन निर्बन्धेन । अथवा कथितमेवानेन परमार्थतो 'देवं पृच्छ'इति भणता । तत इ तावत्र प्राप्तकालम्, यदेव इतो लघु विसज्यते इति । चिन्तयित्वा भणितः खल्वेषः । आर्य। किं बहुना जल्पितेन, मुक्त्वा विषादं लघु अपक्राम । धरणेन भणितम्-भद्र ! न खल्वहं परप्राणैरात्मनः प्राणान् रक्षामि । ततो व्यापादय माम् । निर्देशकारी खलु त्वमिति । मौर्येण भणितम्-आर्य ! अलं मम प्राणविनाशशङ्कया। सत्पुरुषः खल्वेष राजा, नास्माकमपराधशतेऽपि च १ पओयणं ति क । २ कहिस्सइ क । ३ विसज्जियइ ख । ४ अवकमाहि क । ५ आएसयारी क । ६-विणासणासंकाए क । ७ सत्तबुरिसिओ क ८ विवित्तिक ।
Jain Education
anal
For Private & Personal Use Only
WOW ainelibrary.org