________________
समराइच्चकहा।
॥५२४||
भणियं 'मोरियस' । तेण भणियं । लहुं सदावेह मोरियं । सद्दाविओ मोरिओ, आगओ य । भणिओ मयहरेण । हरे मोरिय, एस तक देवेण पेसिओ वावाइयच्वो ति । ता नेऊण मसाणभूमिं लहुं बाबा एहि । जाममेत्तावसेसो य वासरो, एण्डि अवावाइए मा रयfor पाओ भविस्स | मोरियएण भणियं । जं तुमं भणसि ति सि समपिओ मोरिययस्स पच्चै भिन्नाओ य णेणं । 'कहं सो चेव एसो जीवियदायओ मे सत्थवाहतो; अहो कहूं, इमस्स वि ईईसी अवस्थ' ति चिन्तिऊण विसण्णो मोरियओ । चिन्दियं च णेणं । अहवा पावेन्ति चन्ददिवायरा वि मुहुत्तमेतं गहकल्लोलाओ आवई । बहुमओ य मे सामिसालसमाएसो एयस्स दंसणेणं । ता नेमि ताव एयं मसाणभूमिं । जाणामि य इमाओ जड़ द्वियं वुत्तन्तं । नीओ मसाणभूमि, छोडिया बन्धा, चलणेसु निवडिऊणं पुच्छिओ य णं । अज्ज, अवि सुमरेसि मं आयामुहीए विमोइयं । धरणेण भणियं । भद्द, न सुट्ट्ट सुमरेमि । "मोरियएण भणियं । कहं ण सुमरेसि, व्यापादयितव्यः' इति । तैर्भणितम् - यद् देव आज्ञापयति इति । समर्प्य तेभ्यो गता दण्डपाशिकाः । भणितं + चण्डालमुख्येन - अरे कस्य व्यापादनमासवारकः । चण्डालैर्भणितं 'मौर्यस्य' । तेन भणितम् - लघु शब्दायत मौर्यम् । शब्दायितो मौर्य आगतश्च । भणितो मुख्य चण्डालेन- अरे मौर्य ! एप तस्करो देवेन प्रेषितो व्यापादयितव्य इति । ततो नीत्वा श्मशानभूमिं लघु व्यापादय । याममात्रावशेषश्च वासरः, इदानीमव्यापादिते मा रजन्यां प्रमादो भविष्यति । मौर्येण भणितम् - यत्त्वं भणसीति । समर्पितो मौर्दस्य प्रत्यमिज्ञातश्च तेन । कथं स एवैष जीवितदायको सार्थवाहपुत्रः, अहो कष्टम् अस्यापीदृशी अवस्थेति चिन्तयित्वा विषण्णो मौर्थः । चिन्तितं च तेन अथवा प्राप्नुतश्चन्द्रदिवाकरावपि मुहूर्तमात्रं ग्रहकोलाद् ( राहोः) आपदम् । बहुमतश्च मे स्वामिसमादेश एतस्य दर्शनेन । ततो नयामि तावदेतं श्मशानभूमिम् । जानामि चास्माद् यथास्थितं वृत्तान्तम् । नीतो श्मशानभूमिम्, छोटिता बन्धाः, वरणयोर्निपत्य पृष्टश्चानेन । आर्य ! अपि १ सद्दावेहि ख । १ पच्चहिन्नाओं क ३ इदिसी क । ४ सुमरामि क । ५ मोरिएण क + अत्र महयरशब्दो देश्यो मुख्यवाची ।
For Private & Personal Use Only
Jain Education International
छट्टो भवो ।
॥५२४ ॥
www.jainelibrary.org