SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ चउत्थो समराइच्च कहा भवी ॥३२२॥ ५॥३२२॥ तुम्हाण धम्मो ? । भयवया भणियं-मुणे । सयलसत्तसाहारणो एगो चेव धम्मो । मूढो य एत्थ अणहिगयसत्थपरमत्थो जणो भेए कप्पेइ । सो उस समासेण इमोमणवयणकायजोगेहिं परपीडाए अकरणं, तहा सुपरिसुद्धस्स अणलियस्स भासणं, तणमेत्तस्स वि अदत्तादाणस्स अग्गहणं, मणवयणकायजोगेहि अवम्भचेरपरिवजणं, गोसुवण्णहिरण्णाइएसुं च अपरिग्गहो; तहा निसिभत्तवज्जणं, बायालीसेसणादोसमुद्धपिण्डपरिभोओ॥ एत्थन्तरंमि भणियं दण्डवासिएणं । भयवं, अलं एइणा; कहेहि गिहिधम्म । कहिओ से भयवया पश्चाणुव्वयाइओ सावयधम्मो। भणियं च णेण-भयवं, करेमि अहमेयं धम्म । नवरं पुव्वपुरिसक्कमागयं वेयविहिएण विहिणा न परिचएमि पसुवहं ति । भयवया धर्मलाभितस्तेन । ततस्तं तप:श्रीविराजहं दृष्ट्वाऽऽकर्ण्य प्रकृतिसुन्दरं तस्य वचनमुपशान्त इवैषः । भणितं च तेन-भगवन् ! कीदृशो युष्माकं धर्म: ? । भगवता भणितम्-शृणु । सकलसत्त्वसाधारण एक एव धर्मः । मूढश्चात्रानधिगतशास्त्रपरमाथों जनो भेदान् कल्पयति । स पुनः समासेनायम्-मनोवचनकाययोगैः परपीडाया अकरणम् , तथा सुपरिशुद्धस्यानलीकस्य भाषणम् , तृणमात्रस्यापि अदत्तादानस्याग्रहणम्, मनोवचनकाययोगैरब्रह्मचर्यपरिवर्जनम् , गोसुवर्णहिरण्यारिकेषु चापरिग्रहः, तथा निशाभक्तवर्जनम्, द्विचत्वारिंशदेषणादोषशुद्धपिण्डपरिभोगः । ___ अत्रान्तरे भणितं दण्डपाशिकेन । भगवन् ! अलमेतेन, कथय गृहिधर्मम् । कथितस्तस्य भगवता पश्चाणुव्रतादिकः श्रावकधर्मः । भणितं च तेन-भगवन् ! करोम्यहमेतं धर्मम् , नवरं पूर्वपुरुषक्रमागतं वेदविहितेन विधिना न परित्यज्यामि पशुवधमिति । भगवता १ सुणउ भद्दो ख RECECRECRUICKECACC Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy