________________
समराइच्च
कहा
॥३२३॥
भणियं - जइ न परिचयसि, तओ इमं कुक्कुडमिहुणयं जहा तहा पाविहिसि संसारसायरे अणत्थं ति । दण्डवासिएण भणियं भयवं किं पुण न परिच्चत्तमिमेर्हि, को वा पाविओ अणत्थो ? । तओ भैया या जहा अम्हे जणणितणया आसि, जहा य पिट्ठमयकुक्कुडओ, जहा
सिहिसाणसप्पपसया मीणोहारा य अइयमेसा य । पहिसय कुक्कुडपक्खी जाया संसारजलहिंमि ॥
जाई च णे पत्ताई तिब्वैदुक्खाई, सव्वमेयं सुयाइसयनागिणा साहियं ति । एयं च सोऊण परं संवेगमावनो दण्डवासिओ । भणियं च ण-भयवं, अलं मे इय परिणामदारुणेणं वेयविहिरणावि पसुवणं; देहि मे गिहिधम्मोचियाई क्याई । ar भयवया तित्थरभासिएणं विहिणा से दिनो संसारजलडिवोहित्थ भूओ पञ्चनमोकारो, तहा धूलयपाणाइवायविरमणाइयाई च भणितम् - यदि न परित्यजसि तत इदं कुर्कुटमिथुनं यथा तथा प्राप्स्यसि संसारसागरेऽनर्थमिति । दण्डपाशिकेन भणितम्-भगवन् ! किं पुनर्न परित्यक्तमाभ्याम् ? को वा प्राप्तोऽनर्थः ? । ततो भगवता यथाssवां जननीतनयौ आस्त्र, यथा च पिष्टमयकुर्कुटवधः कृतः, यथा च* शिखिश्वान - सर्पपसया मीनोहारौ च अजाजमेषा" । महिष' कुर्कुटपक्षिणश्च जाता संसारजलधौ ।
यानि चावयोः प्राप्तानि तीव्रदुःखानि सर्वमेतत् श्रुताशयज्ञा निना कथितमिति । एतच्च श्रुत्वा परं संवेगमापन्नो दण्डपाशिकः । भणितं च तेन भगवन्! अलं मे इति परिणामदारुणेन वेदविहितेनापि पशुववेन, देहि मे गृहिधर्मोचितानि व्रतानि । ततो भगवता तीर्थकर भाषिते विधिना दत्तः संसारजलधिबोहित्यभूतः पञ्चनमस्कारः, तथा स्थूलप्राणातिपातविरमणादिकानि च प्रतानि । गृहीतानि
Jain Education International
१ डण्ड ० ख । २ भयवया भणियं सुणाहि भद्द ! इमं तहा साहिउमारद्धो जहा ख । उहारः शिशुमारः । ४ सारीरदुक्खाई सम्व० ख । * मयूरवानो, २ सर्वपसयो, ३ मीतशिशुमारौ ४ अजाजो, ५ मेषमहिषी, ६ कुर्कुटपक्षियुगलं चेति षड् भवाः ।
For Private & Personal Use Only
चउत्थो
भवो
॥३२३॥
www.jainelibrary.org.