SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा |चउत्था भवो ||३२४॥ ॥३२४॥ SOURCE वयाई । गहियाई च णेण नियचरियसवणसम्प्पन्नजाइस्सरणेहि परमसंवेगागएहि य अम्हेहिं । तो परिओसविसेसओ संपत्तभुवणगुरुधम्मबोहेहिं निवियसाणुबन्धासुहकम्मेहिं कूजियं अम्हेहिं । सुयं च तं राइणा दूसहरन्तरगएणं जयावलीए सह सुरयसोक्खपणुहवन्तेणं ति । गहियमणेण पासत्थं धणुवरं, सन्धिओ तीरियासरो, 'देवि, पेच्छ मे सहवेहित्तणं' ति भणिऊण मुक्को, तओ जेण वावाइयाई अम्हे ॥ समुप्पन्नाणि तक्खणं चेव भुत्तमुत्ताए जयावलीए चेव कुच्छिसि । आबिभूयजिणधम्मबोहिगम्भपहावेण समुप्पन्नो तीए दढं अभयदाणपरिणामो। दिन्नं सत्तेसु अभयदाणं । जायाई कालकमेणं अहं दारो जणणी मे दारिय त्ति । गम्भत्थेहिं च अम्हेहिं जणणी अभयदाणपरा आसि; अओ पइट्ठावियाई नामाई मज्झं अभयरुई इयरीए अभयमइ त्ति । वड्डियाई अम्हे देहोवचरण कला- | कलावेण य । चिन्तियं च राइणा-करेमि अभयमईए विवाहं अभयरुइणो य जुयरजाभिसेयं ति ॥ च तेन निजचरितश्रवणसमुत्पन्नजातिस्मरणाभ्यां परमसंवेगागताभ्यां चावाभ्याम् । ततः परितोषविशेषतः संप्राप्तभुवनगुरुधर्मबोधाभ्यां निष्ठापितसानुबन्धाशुभकर्मभ्यां कूजितमावाभ्याम् । श्रुतं च तद् राज्ञा दूष्यगृहान्तरगतेन जयावल्या सह सुरतसौख्यमनुभवतेति । गृहीतमनेन पार्श्वस्थं धनुर्वरम् , सन्धितस्तिर्थक्शरः, 'देवि ! पश्य मे शब्दवेधित्वम्' इति भणित्वा मुक्तः, ततस्तेन व्यापादितावावाम् । ___ समुत्पन्नौ तत्क्षणमेव भुक्तमुक्ताया जयावल्या एव कुक्षौ । आविर्भूतजिनधर्मप्रभावेण समुत्पन्नस्तस्या दृढमभयदानपरिणामः । दत्तं सत्त्वेष्वभयदानम् । जातो कालक्रमेण अहं दारको जननी मे दारिकेति । गर्भस्थाभ्यां चावाभ्यां जननी अभयदानपराऽऽसीत्, अतः प्रतिष्ठिते नामनी ममाभयरुचिरितराया अभयमतिरिति । वर्धितौ चावां देहोपचयेन कलाकलापेन च । चिन्तितं च राज्ञा-करोमि अभयमत्या विवाहम् , अभयरुचेश्च यौवराज्याभिषेकमिति ! ASHASAGAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy