________________
समराइच्च
कहा
॥ ३२५ ॥
सम० २८
८२ Jain Education
एत्थन्तरं मि पट्टो पारद्धिं राया, निग्गओ विसालाओ, पत्तो उज्जाणन्तरं । छिको कुसुमामोयसुरहिणा मारुणं । अवलोइयं चणेण तमुज्जाणं । दिट्ठो य तत्थ तिलयपायवासन्ने झाणमुवगओ सुदत्तो नाम मुणिवरो । कुविओ राया, 'अवसउणो खु एसो पारदी पट्टस, ता एयस्त कयत्थणाए चेव माणेमि एयं' ति चिन्तिऊण छुच्छुक्कारसारं मुयाविया सुणया । अयालमच्चू विय सिग्घवेण पत्ता मुणिवरसमीवं । सुहुयहुयासणो विव तवप्पहाए जलन्तदेहो दिट्ठो तेहिं मुणिवरो ।
I
तो तं समुज्जलन्तं साणा दट्ठूण निप्पहा जाया । ओस हिगन्धामोडियपव्भद्वविसा यङ्गव्व ॥ तवकम्मपहावेणं काऊण पयाहिणं सुणयवन्द्रं । धरणिगयमत्थ एहिं पडियं पाए मुनिवरस्स ||
तओ तं दण विलिओ राया । चिन्तियं च णेण - अहो वरं एए सुणहपुरिसा, न उण अहं पुरिससुणहो, जेण एवं तवचरणनिरयस्स भयवओ वि असलं चिन्तियं ति । एत्थन्तरंमि समागओ सयलाए बिसालानयरीए पहाणो साहुवन्दणनिमित्तं राइणो चेव
अत्रान्तरे प्रवृत्तः पापर्द्धि (मृगयां ) राजा, निर्गतो विशालायाः, प्राप्त उद्यानान्तरम् । स्पृष्टः कुसुमामो सुरभिना मारुतेन, अवलोकितं च तेन तदुद्यानम् । दृष्टश्च तत्र तिलकपादपासन्ने ध्यानमुपगतः सुदत्तो नाम मुनिवरः । कुपितो राजा । अपशकुनः खल्वेष पापद्धर्थी प्रवृत्तस्य तत एतस्य कदर्थनयैव मानयाम्येतमिति चिन्तयित्वा छुछुत्कारसारं मोचिताः शुनकाः । अकालमृत्युरिव शीघ्रवेगेन प्राप्ताः मुनिवरसमीपम् । सुहुतहुताशन इव तप प्रभया ज्वलदेहो दृष्टस्तैर्मुनिवरः ।
ततस्तं समुज्ज्वलन्तं श्वानो दृष्ट्वा निष्प्रभा जाताः । औषधिगन्धामोटितप्रभ्रष्टविषा भुजङ्गा इव ।। तपः कर्मप्रभावेन कृत्वा प्रदक्षिणं शुनकवन्द्रम् । धरणीगतमस्तकैः पतितं पादयो मुनिवरस्य ।।
ततस्तं दृष्ट्वा व्यलीको राजा । चिन्तितं च तेन - अहो वरमेते शुनकपुरुषाः, न पुनरहं पुरुषशुनकः, येनैवं तपश्चरणनिरतस्य भग
Monal
For Private & Personal Use Only
चउत्थो भवो
।। ३२५ ।।
nelibrary.org