SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ समराइच्च- भवो ॥३२६॥ बालमित्तो जिणवयणभावियमई अरहदत्तो नाम सेट्टिपुत्तो त्ति । विनाओ य तेण राइणो परलोयनिरवेक्खयाए मुणिवेरोवसग्गो। चउत्यो तओ पणमिऊण भणिओ तेण नरवई 'देव, किमेयं ति । राइणा भणियं-जमुचियं पुरिससारमेयस्स। अरहयत्तेण भणियं-देव, पुरिससीहो खु तुम, ता किं एइणा । ओयरह तुरङ्गमाओ, वन्दह भयवन्तं सुदत्तमुणिवरं । एसो खु कलिङ्गाहिवस्स अमरदत्तस्स पुत्तो सुदत्तो नाम नरवई । एयस्स पढमजोव्वणे वट्टमाणस्स उवणीओ आरक्खिएण तकरो । भणियं च तेणे-देव, एएण परघरं 15/॥३२६॥ पविसिऊण एगं महल्लगं वावाइय मुढे घरं, नीसरन्तो गडिओ अम्हेर्हिः संपयं देवो पमाणं ति । एयं च सोऊण सदाविया णेण धम्मसत्थपाढया, भणिया य । एयस्स इमिणा आरक्खिएण एस दोसो कहियो, ता कीइसो इमस्स दण्डो ति। तेहिं भणियंदेव, पुरिसघायओ परदवावहारी य एसो ता तियच उक्कचच्चरेहिं निवेइऊण जणवयाणं तओ नेत्तुप्पाडणकण्णनामुक्कत्तणकरचरणवतोऽपि अकुशल चिन्तितम् । अत्रान्तरे समागतः सकलायां विशालानगया प्रधानः साधुवन्दिननिमित्तं राज्ञ एव बालमित्रं जिनवचन| भावितमतिरहद्दत्तो नाम अष्ठिपुत्र इति । विज्ञातश्च तेन राज्ञः परलोकनिरपेक्षतया मुनिवरोपसर्गः । ततः प्रणम्य भणितस्तेन नरपतिः, 'देव ! किमेतद्' इति । राज्ञा भणितम्-यदुचितं पुरुषसारमेयस्य । अर्हद्दत्तेन भणितम्-देव! पुरुषसिंहः खलु त्वम् , ततः किमेतेन, अवतर तुरंगमात् , बन्दस्व भगवन्तं सुदत्तमुनिवरम् । एष खलु कलिङ्गाधिपस्यामरदत्तस्य पुत्रः सुदत्तो नाम नरपतिः । एतस्य प्रथमयौवने वर्तमानस्योपनीत आरक्षकेण तस्करः । भणितं च तेन-देव ! एतेन परगृहं प्रविश्य एक महत्तरं व्यापाद्य मुषितं गृहम् , निःसरन् गृहीतोऽस्माभिः, साम्प्रतं देवः प्रमाणमिति । एतच्च श्रुत्वा शब्दायितास्तेन धर्मशास्त्रपाठका भणिताश्च । एतस्यानेनारक्षकेण एष दोषः कथितः, ततः कीदृशोऽस्य दण्ड इति ? । तैर्भणितम्-देव ! पुरुषघातकः परद्रव्यापहारी चैषः, ततनिक-चतुष्क-चत्वरेषु निवेद्य १ वरस्सुवसग्गो ख । २ डंडवासिएण ख Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy