________________
समराइच्च
चउत्थो भवो
॥३२७॥
॥३२७॥
TECTECIA
छेयणेहिं जीवियनासो चेव इमस्स दण्डो ति रिसिवयणं । एवं चायण्णिऊण चिन्तियमणेण । अहो जहन्ना रायकुलजीविया, जं ईदिसं पि अणुमन्नीयइ ति । ता अलं मे अणेगोवदवभायणेणं रजसुहेणं ति । आणन्दसनियस्स भाइणेयस्स दाऊण रज्जं सुहम्मगुरुसमीवे पवनो पव्वज ति । ता वन्दणीओ खु एसो॥
एयं सोऊण ससंभन्तो गओ राया मुणिवरसमीवं । वन्दिओ णेण भयवं सुदत्तमुणिवरो । एत्यन्तरंमि समत्तो झाणजोगी। तओ धम्मलाहिओ जेणं भणिओ य । 'महाराय, उवविससु' ति । तओ 'अहो मए अकजं ववसिय'ति अहियजायपच्छायावो लज्जावणयवयणकमलो उवविट्ठो राया। चिन्तियं च णेणं । इमस्स रिसिस्स घायो अहं ति । एवं च पयासिऊण अत्तणो सिरच्छेयमन्तरेण न पायच्छित्तं पेक्खामि । ता किं बहुणा न सक्कुणोमि अकज्जायरणकलङ्कसियं अत्ताणं मुहुत्तयं पि धारेउ । अओ अलं में जनपदानां ततो नेत्रोत्पाटन-कर्णनासोत्कर्तन-करचरणच्छेदनैर्जीवितनाश एवास्य दण्ड इति ऋषिवचनम् । एवं चाकर्ण्य चिन्तितमनेन । अहो जघन्या राजकुलजीविका यदीदृशमपि अनुमन्यते इति । ततोऽल मेऽनेकोपद्रवभाजनेन राज्यसुखेनेति आनन्दसंज्ञिताय भागिनेयाय दत्त्वा राज्यं सुधर्मगुरुसमीपे प्रपन्नः प्रवज्यामिति । ततो वन्दनीयः खल्वेषः । ____एतच्च श्रुत्वा ससंभ्रान्तो गतो राजा मुनिवरसमीपम् । वन्दितस्तेन भगवान् सुदत्तमुनिवरः । अत्रान्तरे समाप्तो ध्यानयोगः । ततो धर्मलाभितस्तेन भणितश्च-महाराज ! उपविशेति । ततोऽ'हो मयाऽकार्य व्यवसितम्' इति अधिकजातपश्चात्तापो लज्जावनतवदनकमल उपविष्टो राजा । चिन्तितं तेन-अस्य ऋषेर्घातकोऽहमिति ! एवं च प्रकाश्यात्मनः शिरश्छेदमन्तरेण न प्रायश्चित्तं प्रेक्षे । ततः किं बहुना ? न शक्नोम्यकार्याचरणकलङ्कदूषितमात्मानं मुहूर्तमपि धारयितुम् , अतोऽलं मे इह स्थितेन, संपादयामि यथा समीहितमिति । अत्रान्तरे
१ दिहो सत्थमि इमस्स जीवियनासो चेव डण्डो ख । २ चिंतिउं पयत्तो-नेमस्स पुरओ ठाइड सक्कुणोमि, रिसि० ख । ३ पेच्छामि ।
L
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org