________________
समराइच
चउत्यो
भवो
॥३२८॥
॥३२८॥
इहत्थिएणं संपाडेमि जहा समोहियं ति। पत्थन्तरंमि समुप्पन्नमणपज्जवनाणाइसरण भणियं सुदत्तमुणिवरेण । महाराय, अलं ते इमिणा चिन्तिएण । न खलु एयं एत्थ पच्छितं, जंतए परियप्पियं । जो आयघाओ विपडिकुट्ठो चेव धम्मपयत्यजाणरहि। भणियं च
भावियजिणवयणाणं ममत्तरहियाण नस्थि हु विसेसो । अप्पाणमि परंमि य तो वज्जे पीडीभओ वि ॥ जं च अकज्जायरणकलसियं अत्ताणं मन्नसि त्ति, एयस्स वि जिणवयणाणुटाणजलं चेव पक्खालणं न उण अन्नं ति । जं पि चिन्तियं 'संपाडेमि जहा समीहियं ति, एत्थं पि अलं तेण भवाणुबन्धिणा संपाडिएण । संपाडेहि असंपाडियपुच्वं तेलोकबन्धवाणं जाइजरामरणबन्धणविमुक्काणं तित्थयराणं सासणं ॥ एत्यन्तरंमि मणगयाहिप्पायपयडणेणं 'अहो भगवओ नाणं' ति मन्नमाणो 'इमाओ चेव पच्छित्तमवयच्छिस्सं ति आणन्दवाहजलभरियलोयणो पडिओ मुणिवरस्स चलणेसु राया। विनतो तेण भयवं मुणिवरो 'भयवं, समुत्पन्नमनःपर्यवज्ञानातिशयेन भणितं मुनिवरेण । महाराज ! अलं तेऽनेन चिन्तितेन, न खल्वेतदन प्रायश्चित्तं यत्त्वया परिकल्पितम् । अत आत्मघातोऽपि प्रतिकुष्ट एव धर्मपदार्थज्ञायकैः । भणितं च
भावितजिनवचनानां ममत्वरहितानां नास्ति खलु विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ यच्चाकार्याचरणकलङ्कदूषितमात्मानं मन्यसे इति, एतस्यापि जिनवचनानुष्ठानजलमेव प्रक्षालनम् , न पुनरन्यदिति । यदपि चिन्तित 'संपादयामि यथासमीहितमिति, अत्रापि अलं तेन भवानुबन्धिना संपादितेन । संपादयासंपादितपूर्व त्रैलोक्यबान्धवानां जातिजरामरणबन्धनविमुक्तानां तीर्थकराणां शासनम् । अत्रान्तरे मनोगताभिप्रायप्रकटनेन 'अहो भगवतो ज्ञानम् इति मन्यमानः 'अस्मादेव प्रायश्चित्तमवगमिष्यामि' इति आनन्दबाष्पजलभृतलोचनः पतितो मुनिवरस्य चरणयो राजा। विज्ञप्तस्तेन भगवान् मुनिवरः । भगवन् ! कथय
१ इह जीविएणं स्व । २ ० मुभये वि ख।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org