________________
समराइच्च
कहा
॥ ३२९ ॥
1
1
farmer अम् । गहिया अणहुलाभिहाणेण चण्डालदारएणं, जीवाविया तेण । जायाओ णे चन्दचन्दिमासच्छहाओ पिच्छाओ, समुन्भूयामे सुमुहगुञ्जद्धरायसरिसा चूला गरुडचञ्चुसरिसा य मे चञ्चू । एत्थन्तरंमि दिट्ठाई अम्हे कालदण्डवासिएण । 'अहो इमाई राइणो खेल्लैणजोग्गाई' ति गहियाई तेण । उवणीयाई च गुणहरस्स । परितुट्ठो राया । समप्पियाई च णे एयरस चेव कालदण्डवासियस्स । भणिओ य एसो- अरे जत्थ जत्थ वच्चामि तत्थ तत्थ एयाई आणेयव्वाईं । पडिस्सुयमणेण । अन्नया सयलन्तेउरपरियरिओ वसन्तकीलानिमित्तं गओ कुसुमायरुज्जाणं राया । नीयाई अम्दे तर्हि कालदण्डवासिएणं । ठिओ उज्जाणतिलयभूए बालकयली हरय परिक्खित्ते माहवीलयामण्डवे राया । इयरो वि सह अम्हेहिं गओ असोववीहियं । दिट्ठो य तत्थ भयवं सैसिस्सगणपरिवुडो ससिप्पाभिहाणो आयरिओ ति । तओ अलियवन्दणं करेन्तो उबगओ साहुमूलं, धम्मलाहिओ तेणं । तओ तं तवसिरिवियन्तदेहं दणं आणिऊण पयःसुन्दरं तस्स वयणं उवसन्तो विय एसो । भणियं च णेण - भयवं, कोइसो अनहुलाभिधानेन चण्डालदारकेण । जीवितौ तेन । जाताश्चावयोश्चन्द्रिकासच्छायाः पिच्छावल्यः । समुद्भूता मे शुकमुखगुञ्जाधेरागसदृशी चूडा, गरुडचचूसदृशी च मे चञ्चूः । अत्रान्तरे दृष्टावानां कालदण्डपाशिकेन । 'अहो इमौ राज्ञः खेलनयोग्य' इति गृहीतौ तेन, उपनीतौ च गुणधरस्य । परितुष्टो राजा । समर्पितौ चावामेतस्यैव कालदण्डपाशिकस्य । भणितश्चैषः - अरे यत्र यत्र व्रजामि तत्र तत्र एतावानेव्यौ । प्रतिश्रुतमनेन । अन्यदा सकलान्तःपुरपरिवृतो वसन्तक्रीडानिमित्तं गतः कुसुमाकरोद्यानं राजा । नीतावावां तत्र कालदण्डपाशिकेन । स्थित उद्यानतिलकभूते बालकदलीगृहपरिक्षिप्ते माधवीलतामण्डपे राजा । इतरोऽपि सहावाभ्यां गतोऽशोकवीविकाम् | दृष्टश्च तत्र भगवान् स्वशिष्यगणपरिवृतः शशिप्रभाभिधान आचार्य इति । ततोऽलीकवन्दनं कुर्वन् उपगतः साधुमूलम् ।
१ अणहुया० क, अणहुलमि० ख, अणुहल्ला ० ग । २ खेलयण० क सुसिस्स ० ख
૧
Jain Education anal
For Private & Personal Use Only
चउत्थो भवो
॥३२१॥
nelibrary.org