________________
समराइच्चकहा
॥३२०॥
भणियं च णेण- अरे अन्नं पि विजाईयं भडित्तयं लहु देहि त्ति । तओ पुलइओ अहं सूवयारे । 'भडित्तयं कज्जिहामि' त्ति संमूढो हिरण, उल्लुक्कं सिराजालं, विहडिओ अबिन्धो, गलियाई सव्विन्दियबलाई । तओ कण्ठगयपाणो चेव गहिओ वारेण, छिन्नं मे विइयपासयं । विमुको य मे देहो जीविएण ||
1
तओ देवाणुपिया, एगसमयंमि चेव सो महिसयजीवो अहं च मरिऊण उप्पन्ना विमालापाणवाडए कुक्कुडीए गर्भमि । अइकन्तो कोइ कालो । उट्ठिए पसवलाले बाबाइया णे जणणी मज्जारपोयएण । कयवरोवरिं च तं खायमाणस्स गलियं अण्डयदुगं ओ मज्जा । पक्खित्तो य णे उवरि काएचि चण्डालीए सुष्पकोणेण कॅज्जवो। तेंदुम्हापहावेण जीविया अम्हे । फुडियाई अंडयाई । सूपकारेण । सिक्तश्च एष घृतमरैः । प्रक्षितं चणवर्तितं लवणम् । विशेषेण प्रज्वालितो ज्वलनः । अत्रान्तरे आगतो राज परिवेषकः । भणितं च तेन- अरे अन्यदपि विजातीयं भटित्रकं लघु देहीति । ततः प्रलोकितोऽहं सूपकारेण । (अहं) 'भटित्रं करिष्ये' इति संमूढो हृदयेन (उल्लुक्कं) स्तब्धं शिराजालम् । विघटितोऽस्थिबन्धः । गलितानि सर्वेन्द्रियबलानि । ततः कष्उगतप्राण एव गृहीतः सूपकारेण, छिन्नं मे द्वितीयं पार्श्वम् । विमुक्तश्च मे देहो जीवितेन ।
ततो देवानुप्रिय ! एकसमये एव स महिषजीवोऽहं च मृत्वा उत्पन्नौ विशालप्राणवाटके कुर्कुट्या गर्भे । अतिक्रान्तः कोऽपि कालः उपस्थिते प्रसवकाले व्यापादिता आवयोर्जननी मार्जारपोतकेन । कचवरोपरि तां च खादतो गलितमण्डद्विकम् । गतो मार्जारः । प्रक्षितश्चावयोरुपरि कयाsपि चाण्डाल्या शूर्पकोणेन कचवरः । तदुष्प्रभावेण जीवितावावाम् । स्फुटितेऽण्डके । निर्गतावावाम् । गृहीतौ
१ भडित्तयनिमित्तं भवरोद्दाए दिठ्ठीए । तओ अहं भडित्तयं कज्जिहामित्ति आभोइऊण संमूढो ख । उलक्कं ग । ३ उत्थिए क । ४ अण्डयजुयं ख । ५ कज्जवो कचवरः ६ तउम्हा० क, तदुण्हा ० ख ।
Jain Education International
For Private & Personal Use Only
चउत्थो
भवो
॥३२०॥
www.jainelibrary.org