SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥३१९॥ जलपियणहाणनिमित्तं सिप्पानहं समोयरन्तो आसमन्दुरापहाणो वोल्लाह किसोरो । निवेश्यं रनो । भगियं च पेण- अरे आणेह तं दुमहिसयं । नरवसमा सागन्तरं च आणीओ एसो । तओ तं दण रोसफुरियाहरेण सूत्रधारं सदाविऊण भणियं राइगा । अरे एयं दुरायारं दुमहिसयं सजीवं चेव लहु भडित्तयं करेहि त्ति । तेण वि य निहया सयलदिसासु लोहखोट्या, लोहसङ्कलाहिं च नियामिओ लोहखोट । कयं च से तिगडुगहिङ्गुलवणजलभरियं पुरओ महाकडाहं । पजालिओ य चउसु विदिसासु नाइदूरंमि चे खरखरसारकट्ठेहिं हुयासणो । तओ य सो महामहन्तेण अग्गिणा पञ्चमाणो सुकोह कण्ठतालू तिब्यतिनापरिगओ अहिययरं दुक्खं जणयन्तं खारपाणियं पिविउमारो | पलीविओ तेण सो देहमज्झे । निग्गयं च से वीयपासेणं किव्विसं एत्यन्तरंमि समाणसं राणा - पेसेहि लहुं महिसयमडित्तयं ति । तओ जत्थ 'पक्कमंसं, तभी तओ डिन्दिऊग पेसियं सूचयारेण । सितो य एसो घयउत्तेडएहिं । पक्खित्तं च सहिणवट्टियं लोगं । विसेसेण पज्जालिओ जलगो । एत्थन्तरंमि आगओ रायपरिवेसओ । समवतरन् अश्वमन्दुराप्रधानो वोल्लाहाश्वकिशोरः । निवेदितं राज्ञः, भणितं च तेन - अरे आनयत तं दुष्टमहिषम् । नरपतिसमादेशानन्तरं चानीत एषः । ततस्तं दृष्ट्वा रोषम्फुरिताधरेण सूपकारं शब्दायित्वा भणितं राज्ञा । अरे एतं दुराचारं दुष्टमहिषं सजीवमेव लघु भत्रिकं कुर्विति । तेनापि च निहता सकलदिक्षु लोहकीलकाः, लोहशङ्खलाभिश्च नियमितो लोहकीलकेषु । कृतश्च तस्य त्रिकटुकहि मैं ल जलभृतः पुरतो महाकडाइः । प्रज्वालितश्च चतुर्ष्वपि दिक्षु नातिदूरे एव खदिरवरसारकाष्ठैर्हुताशनः । ततश्च स अतिमहताऽग्निना यमानः शुष्ककण्ठतालुस्तीवृदपरिगतोऽधिकतरं दुःखं जनयत् क्षारपानीयं पातुमारब्धः । प्रदीप्तस्तेन स देहमध्ये । निर्गतं च तस्य द्वितीयपार्श्वण किल्विषम् । अत्रान्तरे समाज्ञप्तं राज्ञा प्रेषय लघु महिषभटित्रकमिति । ततो यत्र पक्वमांसं ततस्ततो छित्त्वा प्रेषितं १ सिप्यं नई क । २ आसवन्दुरा० च । ३ निवेइओ य क । ४ लोहमयखों० क । Jain Education International For Private & Personal Use Only चउत्थो भवो ॥३१९॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy