SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ चउत्थो भवो ॥३१८॥ समराइच्च केसाहरनयणेहिं सविब्भमुभन्तपेच्छिएहिं च । तिव्वतवाण मुणीण विजा चित्तहरा दढमासि ॥ कहा सच्चेय कह णु एण्हि तेहिं चिय पावपरिणइवसेण । चिन्ति जन्ती वि पिया कामीण वि कुणइ निव्वेयं ॥ ___ एवं च चिन्तयनो जाव कंचि कालं चिट्ठामि, ताव सदाविओ राइणा सूवयारो, भणियो य । अरे न रुच्चइ मे इमं महिसयमंसं, ॥३१८॥ ता अन्नं किंपि लहुं आणेहि त्ति । तओ स्वयारेण कलिऊण 'चण्डसासणो देवो, मा कालक्खेवो हविस्सइ' त्ति ममं चेव एकं सत्थियं छेत्तूण कयं भडित्तयं, पेसियं च रनो । तेग वि य 'तायस्स उवणमउ' त्ति भणिऊण देवावियं थेवमग्गासणियबम्भणाणं, पेसियं च किंपि नयणावलीए, भुत्तं च सेसनप्पणा ।। एत्थन्तरंमि य जा सा महं जणणी गुणहरेण वावाइया आसि, सा कलिङ्गविसए महिसीए कुच्छिसि महिसओ समुप्पन्नो; वडिओ कालक्कमेणं । सो य भण्डभरयं वहन्तो समागओ विसालं नयरिं । बाबाइओ य तेण केशाधरनयनैः सविभ्रममुद्भान्तप्रेक्षितैश्च । तीव्रतपसां मुनीनामपि या चित्तहरा दृढमासीत् ॥ सा एव कथं विदानी तैरेव पापपरिणतिवशेन । चिन्त्यमानाऽपि प्रिया कामिनामपि करोति निर्वेदम् ।। एवं च चिन्तयन् यावत् कंचित् कालं तिष्ठामि तावत् शब्दायितो राज्ञा सूपकारः, भणितश्च । अरे ! न रोचते मे इमं महिषमांसम् , है। ततोऽन्यत् किमपि लघु आनयेति । ततः सूपकारेण कलयित्वा चण्डशासनो देवः, मा कालक्षेपो भविष्यति' इति ममैवैकं सक्यि छित्त्वा कृतं मटित्रकम् , प्रेषितं च राज्ञः। तेनापि च 'तातस्योपनमतु' इति भणित्वा दापितं स्तोकनप्रासनस्थब्राह्मगेभ्यः प्रेषितं च किमपि' नयनावल्याः, मुक्तं च शेषमात्मना । अत्रान्तरे च चा सा मम जननी गुणधरेण व्यापादिताऽऽसीत् सा कलिङ्गविषये महिन्याः कुक्षों महिषः समुत्पन्नः । वर्धितः कालक्रमेण । स च भाण्डभरं वहन् समागतो विशाला नगरीम् । व्यापादितश्च तेन जलपानस्नाननिमित्त सिमानकों १ दवावियं क। १ बम्भणस्स ख । ३ उज्जेणिं ख । PLAST-SKEGA RECORRECARX Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy