________________
चउत्यो
समराइच्च
कहा
भवो
SACARR
SHREASO-H
॥३१७॥
॥३१७॥
| हारमेत्तसमुप्पन्नो कोढो, किं तु तहासब्भावियमहारायविसप्पओयवावायणजणियपावसमुत्थो ति। ता अलमम्हाणमिमीए । एहि
अनओ गच्छम्ह, ता मा किंपि आणत्तियं देइस्सइ ति। गयाओ चेडियाओ। तओ सविसेसं पलोइया मए, दिट्टा य एकपासोवविट्ठा मक्खियसहस्ससंपायसिया विणिग्गयातम्बनयणा नयणावलि ति। तो तं पेच्छिऊण तिव्वयरदुक्खसंतत्तो सोइउं पत्तो । कहं ?
हा किह सा पच्चक्खं कम्ममलोच्छाइया पणइणी मे । जम्मन्तरं व पत्ता रूवविवज्जासभेएण ॥ वयणेण थणहरेणं चरणेहि य जीए निज्जिया आसि । सबविलयाणमहियं सोहा ससिकलसकमलाणं ।
तीए च्चिय पेच्छ कह अङ्गुलिविगमखयसंगमेहिं च । ते चेव हन्दि देसा धणियं उन्वेवया जाय' । | मजूषिके ! न एष महिषगन्धः, एष खलु देव्या नयनावल्या तथाऽजीर्णे रसलोलुपत्वेन मत्स्यं खादित्वा कुष्टगृहीतया व्रणान्तरुद्गीणों देहनिःस्यन्दवातः। इतरया भणितम्-हले सुन्दरिके ! नैष मत्स्याहारमात्रसमुत्पन्नः कुष्टः, किन्तु तथासद्ध वितमहाराजविषप्रयोगव्यापादनजनितपापसमुत्थ इति । ततोऽलमस्माकमनया । एहि, अन्यतो गच्छावः, ततो मा किमपि आज्ञप्तिकां दास्यतीति । गते चेटिके । ततः सविशेष प्रलोकिता मया, दृष्टा च एकपाश्वोपविष्टा मक्षिकासहस्रसंपातदूषिता विनिर्गताताम्रनयना नयनावलिरिति । ततस्तां प्रेक्ष्य तीव्रतरदुःखसंतप्तः शोचितुं प्रवृत्तः । कथम् ?
हा कथं सा प्रत्यक्षं कर्ममलावच्छादिता प्रणयिनी मे । जन्मान्तरमिव प्राप्ता रूपविपर्यासभेदेन । वदनेन स्तनभरेण चरणाभ्यां च यया निर्जिताऽऽसीत् । सर्ववनिताभ्योऽधिकं शोभा शशिकलशकमलानाम् ।।
तस्या एव पश्य कथं अंगुलिविगमक्षयसंगमैश्च । ते एव हन्दि देशा गाढमुद्वेजका जाताः॥ १ ०संगएहिं ख
IVE
Jain Education
Bonal
For Private & Personal Use Only
www.sainelibrary.org