________________
समराइच्च
कहा
चउत्यो
भवो
॥३१६॥
॥३१६॥
REASSASEASORERASHREE
मए उस्सिपियं तं मंसं, भुतं बम्भणेहि, विडणं आयमगं । उठ्ठिया दियवरा, ठिया य पन्तिया-पन्तियाहिं। एत्थन्तरंमि विसेसुज्जलनेवत्थं अन्तेउरं घेतूण आगओ गुणहरो । तं च मे दठुण समुप्पन्नं जाइस्सरणं । विनाओ मे सव्ववुत्तन्तो। चलणेमु निवडिऊणं वाइया बम्भणा । भणियं च तेण-एसा पन्तिया तायस्स उवणमउ, एसा य अज्जियाए, एयाओ य कुलदेवयाए त्ति । तं पडिस्सुयं बम्भणेहिं । चिन्तियं च मर-अहो एवं पि नाम पुत्तए जयन्ते अहं दुक्खिो ति। एत्थन्तरंमि भोयगनिमित्तं चेव सयलमाइलोयपरियो उबविट्टो राया। दिवाओ देवीओ, न दिट्टा नयणावली। तओ मए चिन्तियं-अह कहि पुण सा भविस्सइ । एत्थन्तरंमि अन्नं उद्दिसिऊण भणियं एगाए चेडीए । हला सुन्दरिए, इह अजं चेव इमे महिसया वावाइया, ता किं पुण एस एवंविहो पूइगन्धो ति ? । तीए भणियं-हला पेम्ममसिए, न एस महिसगन्धो; एसो खु देवीए नयणावलीए तहाऽजिण्णे रसलोलुयत्तणेण मच्छयं खाइऊण कोढगहियाए वणन्तरुग्गिष्णो देहनिस्सन्दवाओ । इयरीए भणियं-हला-सुन्दरिए, न एस मच्छया- | मुखो मेषो भवति' इति लोकवादाद् आनायितोऽहं काकशुनकोच्छिष्टरद्धपक्वपरिशोधननिमित्तं सूपकारेण । स्थापितो महानसद्वारे । ततो मया उच्छिवितं तन्मांसम् , भुक्तं ब्राह्मणैः, वितीर्णमाचमनम् । उत्थिता द्विजवराः, स्थिताश्च पङ्क्तिकापक्तिकाभिः । अत्रान्तरे | विशेषोज्ज्वलनेपथ्यमन्तःपुरं गृहीत्वाऽऽगतो गुणधरः । तं च मे दृष्ट्वा समुत्पन्नं जातिस्मरणम् । विज्ञातो मया सर्ववृत्तान्तः । चरणेषु निपत्याभिवादिता ब्राह्मणाः। भणितं तेन-एषा पक्तिका तातस्योपनमतु, एषा चार्यिकायाः, एताश्च कुलदेवताया इति । तत्प्रतिश्रुतं ब्राह्मणैः । चिन्तितं च मया-अहो एवमपि नाम पुत्रे जयति अहं दुःखित इति । अत्रान्तरे भोजननिमित्तमेव सकलमातृलोकपरिवृत उपविष्टो राजा । दृष्टा देव्यः, न दृष्टा नयनावलिः । ततो मया चिन्तितम्-अथ कुत्र पुनः सा भविष्यति । अत्रान्तरे अन्यामुद्दिश्य भणितमेकया चेट्या । हले सुन्दरिके ! इह अद्यैव इमे महिषा व्यापादिताः, ततः किं पुनरेष एवंविधः पूतिगन्ध इति ? । तया भणितम्-हले प्रेम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org