________________
चउत्थो
समराइच्च
कहा
॥३१५॥
॥३१५॥
गम्भंमि । अवि य
कम्ममलविणडिएणं तत्थ मरन्तेण मन्दभग्गेणं । अप्पा ह अप्पण चिय जणि मो जणणीए गम्भमि ॥ सा य पच्चासन्ने पसवकाले गुणहरेण रमा पारद्धीओ नियत्तमाणेण अणासाइयन्नपाणिणा तहाविहच्छेत्तभायंमि कायजड्डयाए मन्द मन्दं परिसकमाणी आयण्णमायड्रिऊण कोडण्डं विद्धा कण्णियसरेण । पहारगरुययाए निवडिया धरणिवठे। लद्धलक्खो परितुट्ठो राया, समागओ तमुद्देसं । दिवा फुरफुरेन्तपाणा 'आवनसत्ता एस' त्ति लक्खिया तेणं । तओ य से उयरं वियारिऊणं नीणिओ अहं । समप्पिओ अयापालयस्स । अन्नथणपाणेणं जीविओ। पत्तो कुमारभावं । एत्थन्तरंमि पारद्धी फैलणनिमित्तं गुणहरेण रम्ना कुलदेवयापूयाविहाणं कय । भोयणत्थं वावाइया पन्नरस महिसया । बम्भणजणभोयणत्थं च सुसंभियं कयं महिसमंसं । इओ य 'किर पवित्तमुहो मेसो हवइ'त्ति लोयवाओ(आ)आणाविओ अहयं कायसुणउचिट्टरद्धपक्कपरिसोहणनिमित्तं सूधयारेणं, ठाविओ महाणसदुवारे । तओ
कर्ममलविनटितेन तत्र म्रियमाणेन मन्दभाग्येन । आत्मा खलु आत्मनैव जनितो जनन्या गर्भ ॥ सा च प्रत्यासन्ने प्रसवकाले गुणधरेण राज्ञा पापर्धितो निवर्तमानेन अनासादितान्यप्राणिना तय.विधक्षेत्रभागे कायजडतया मन्न मन्दं परिष्वकन्ती (गच्छन्ती) आकर्णमाकृष्य कोदण्डं विद्धा कर्णिकशरेण | प्रहारगुरुत ग निपतिता धरणीपृष्ठे । लब्धलक्ष्यः परितुष्टो राजा। समागतस्तमुद्देशम् । दृष्टा रित्प्राणा, 'आपन्नसत्त्वा एषा' इति लक्षिता तेन । ततश्च तस्या उदरं विदार्य बहिर नीतो ऽहम् । समर्पितोऽजापालकस्य । अन्यस्तनपानेन जीवितः, प्राप्तः कुमारभावम् । अत्रान्तरे पापर्द्धिफलननिमित्तं गुणधरेण राज्ञा कुलदेवता- | पूजाविधानं कृतम् । भोजनार्थ व्यापादिता पश्चश महिषाः । ब्राह्मणजनभोजनार्थ च सुसंभृतं कृतं महिषमांसम् । इतश्च किल 'पवित्र
१ अइक्कन्तो कोइ कालो। समासन्ने पसवकाले मम पुत्तेण चेव ख। २ . फलनि० क।
RECARRC
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org