SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥३१४॥ पक्खित्तो महाकवल्लीए, संवत्तुव्वत्तरण तलिजिउं पपत्तौ । तो छिन्नभिन्नपक्कं खाहिइ पुत्तो ममं ति जाणामि । तिव्ववियणाहिभूओ न धम्मझाणं झियामि ॥ विकत्थि मे निरयगइसमाणएहि दुक्खेहिं । दढकम्मनियलबद्धो न मुयइ जीवो सरीरं ति ॥ ऐवं च तत्थ तिब्ववेयणाभिभूओ चिट्ठामि । एयं च ताव एयं ॥ इओ विसालानयरी पाणवाडए जा सा पुव्व भवजणणी सुंसुमारभवे वट्टमाणी वावाइया, सा तत्थ छेलियत्ताए समुप्पन्ना | तओ तीए गर्भमि एलयत्ताए पक्खित्तो म्हि । जाओ कालककमेणं । पत्तो जोव्वणं । महामोहमोहियमणो मेहुणनिमित्तं आरूढो अम्मयं । दिट्ठो य नियहवइणाः कंसायजोएणं तहा हओ मम्मदेसे, जहा पाणे परिच्चइऊणं निययवीएण चैव समुप्पन्नो तीए द्रापानीयेन । तत उद्वर्तमानम्रक्षणभूतायां प्रक्षिप्तो मह कटाह्याम् । संवर्तोद्वर्तनेन तलितुं प्रवृत्तः । ततश्छिन्नभिन्नपक्वं खादिष्यति पुत्रो मामिति जानामि । तीव्र वेदनाभिभूतो न धर्मध्यानं ध्यायामि || इति विकदर्थितो मे निरयगतिसमानैर्दुःखैः । दृढकर्मनिगडबद्धो न मुञ्चति जीवः शरीरमिति ॥ एवं च तत्र तीव्र वेदनाभिभूतस्तिष्ठामि । एतच्च तावदेवत् । इतश्च विशालानगर्या प्राणवाटके या मे पूर्वभवजननी शिशुमारभवे वर्तमाना व्यापादिता सा तत्र छागीतया समुत्पन्ना । ततस्तस्या गर्भे एडकतया प्रक्षिप्तोऽस्मि । जातः कालक्रमेण प्राप्तो यौवनम् । महामोह मोहितमना मैथुननिमित्तमारूढोऽम्बाम् । दृष्टश्च निजयूथपतिना । कषाययोगेन तथा हतो मर्मदेशे यथा प्राणान् परित्यज्य निजकबीजेनैव समुत्पन्नस्तस्या गर्भे । अपि च १ एवं च विवेयणाउ पाविऊण इमं ताव पावउ ति । उज्जोणी पासगामे जा सा पुग्वभव० ख । कसायोदरणं ख । Jain Education International For Private & Personal Use Only चउत्थो भवो ॥३१४॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy