SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा चउत्थो भवो ॥३१३॥ ॥३१३॥ RECCANCE SASAROKA तीए वि य 'हा के(अ)हं गहिया गहिय'त्ति महन्तमारडियं । धरिया लोएण । कलयलरवेण समागया मच्छबन्धा। ओयरिऊण मुयाविया चेडि, गहिओ य सुंमुमारो, मारिओ दुक्खमारेणं ॥ अइक्कन्तो कोइ कालो । एत्यन्तरंमि अहं केवट्टपुरिसेहिं समासाइओ जालेणं गहिओ जीवन्तओ, 'महामच्छो' त्ति कलिऊण समुप्पन्नकज्जेहिं पाहुडनिमित्तमुवणीओ गुणहरस्स । परितुद्वो राया। संपाडियं पओयणं तेसिं । नीओ तेण नयणावलीए सैमीवं । भणिया य एसा। अम्ब, एयस्स रोडियमच्छस्स पुच्छभायं तायं अज्जियं च उद्दिसिऊण माहणाणं रन्धावेहि, उवरिमभायं च पक्कतलियं काऊग मज्झमत्तणो य विससं[संकरेजासि । एवं च मे सुणमाणस्स देवि च पेच्छिऊण समुप्पन्न जाइस्सरणं । एवं चरना समाणते छिन्दिऊण पुच्छ खण्डं पेसियं माहणाणं नयणावलीए । | सेसदेहमि निच्छल्लियाई खाल्लाई, दिन्नं तिगडुक्कडं हिङ्गुलोणं, परिसित्तो हलिहापाणिएण । तओ उव्वत्तन्तमक्खणभरियाए दत्ता चिलातिकाऽभिधानया चेटिकया झम्पा । ततो मां मुक्त्वा सा गृहीताऽनेन । झटिति पलायितोऽहम् । तयाऽपि च हा अहं गृहीता गृहीतेति महदारटितम् । धृता लोकेन । कलकलरवेण समागता मत्स्यबन्धाः। अवतीर्य मोचिता चेटी, गृहीतश्च शिशुमारः मारितो दुःखमारेण । अतिक्रान्तः कोऽपि कालः । अत्रान्तरेऽहं कैवर्तपुरुषैः समासादितो जालेन गृहीतो जीवन् । 'महामत्स्यः' इति करयित्वा समुत्पन्नकार्यैः प्राभृतनिमित्तमुपनीतो गुणधरस्य । परितुष्टो राजा। संपादितं प्रोजनं तेषाम् । नीतस्तेन नयनावल्याः समीपम् , मणिता चैषा-अम्ब, एतस्य रोहितमत्स्यस्य पुच्छभाग तातमार्यिका चोद्दिश्य ब्राह्मणानां (भोजनाय) रन्थय । उपरितनभागं च पक्वतलितं कृत्वा ममात्मनश्च विशेष संस्कुर्याः । एवं च मे शृण्वतो देवी च प्रेक्षित्वा समुत्पन्न जातिस्मरणम् । एवं च राज्ञा समाज्ञःते छित्त्वा पुच्छखण्डं प्रेषितं ब्राह्मणानां नयनावल्या । शेषदेहे छिन्ना त्वचः, दत्तं त्रिकटूत्कटं हिगुलवणम् । परिसिक्तो हरि १ किह ख । २ सयासे ख। ३ बिलकं क-ग । ४ महाणसं का ५ खलिल्लाई ख। S ACRECX सम०३७ k Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy