________________
चउत्थो
समराइच
कहा
भवो
॥३१२॥
॥३१२॥
रद्धा । एत्यन्तरंमि अदिटपुब्वेण गहिओ अहं तरच्छेण, पाडिओ महियले । तओ सो ममं खाइउं पयत्तो। किह ? चम्मं चरचराए फालयन्तो, छिराओ तडतडाए तोडयन्तो सोणियं ढेग्गढग्गाए घोट्टयन्तो अट्ठियाइं कडकडाए मोडयन्तो ति । अवि य
तह खाइउं पवत्तो जह मज्झं खजमाणसदेण । भीएण व नीसेसं जीवेण कलेवर मुक्कं ॥ तो अहं, देवाणुप्पिया, एवं सकम्मविणिवाइओ समाणो तत्थेव विसालाए नयरीए दुट्ठोदयाभिहाणाए निन्नयाए महादहंमि तत्थ मीणीए गब्भपुडए रोहियमच्छत्ताए समुप्पन्नो म्हि । सो वि य कण्हसप्पो तहा मरिऊण इमाए चेव सरियाए सुंसुमारत्ताए त्ति। जाया कालक्कमेणं । अनया अहं तत्थ चेव परिभमन्तो दिवो सुंसुमारेण, गहिओ पुच्छभाए । एत्थन्तरंमि मज्जणनिमित्तं समागयाओ अन्तेउरचेडियाओ। दिना चिलाइयाभिहाणाए चेडियाए झम्पा । तओ में मोत्तण सा गहिया अणेण । सयराहं च पलाणो अहं । ऽहं बदनदेशे । एवं चाज्ञानक्रोधवशगौ द्वावपि आवां परस्परं खादितुमारब्धौ। अत्रान्तरेऽदृष्टपूर्वेण गृहीतोऽहं तरक्षेण, पातितो महीतले । | ततः स मां खादितुं प्रवृत्तः । कथम् ? चर्म चरचरेति स्फाट यन् , शिरानटत्त्रटदिति त्रोटयन् , शोणितं ढम्ढगिति (घुघुटिति) पिबन , अस्थीनि कदकटिति मोटयन्निति । अपि च
तथा खादितुं प्रवृत्तो यथा मम खाद्यमानशब्देन । भीतेनेव निःशेषं जीवेन कलेवरं मुक्तम् ।। __ततोऽहं देवानुप्रिय ! एवं स्वकर्मविनिपातितः सन् तत्रैव विशालाया नगर्या दुष्टोदकाभिधानायां निम्नगायां महाहदे तत्र मीन्या गर्भपुटके रोहितमत्स्यतया समुत्पन्नोऽस्मि, सोऽपि कृष्णसर्पस्तथा मृत्वाऽस्यामेव सरिति सुसुमारतया (शिशुमारतया) इति । जाती कालक्रमेण । अन्यदाऽहं तत्रैव परिभ्रमन् दृष्टः सुपुमारेण, गृहीतः पुच्छभागे । अत्रान्तरे मज्जननिमित्तं समागता अन्तःपुरचेटिकाः ।
१ ढयडयाए ख, दरगढग्गाए ग। २ पियन्तो का
Jain Education international
For Private & Personal Use Only
www.ainelibrary.org