________________
समराइच्च
कहा
चउस्थो भवो
॥३१
RECERCASS
एयारिसंमि य वणे नीसेस चिय निराभिरामंमि । काणपसतीए गम्भे जणिोऽहं कुण्टपसएणं ॥ तत्थ गेम्भे नरयकुम्भीपागाइरेगवेयणं विसहमाणो असंपडिए चेव पसवकाले जाओ म्हि दुप्पवेसे वणे । अब्बोच्छिन्नछुहापीडियाए य पणटुं मे जणणीए थणएसु खीरं । तो अहं बुभुक्खापरिमिलाणदेहो तत्थ परिब्भमन्तो गोक्खुरयकण्टए खाइउमाढत्तो। तो समं पावेण वित्थारमुवगयं मे सरीरं । इओ य सो पुब्वयरजम्ममाइसुणओ अट्टज्माणमुवगो मरिऊण समुप्पन्नो इमंमि चेव दुप्पवेसे वणे भुयङ्गमत्ताए त्ति । दिट्ठो य सो मए कालपासो ब विद्दुममणिरत्तनयणो घणन्धयारच्छवी ससिकलाकोडिधवलदाढो चलन्तजमलजीहो जलासयसमीवे दददुरं खायमाणो त्ति । तओ बुभुक्खापरिगएणं अवियारिऊण परिणई गहिओ मए पुच्छ देसे । तेण वि य नयणसिहिसिहाजालाभासुरमवलोइऊण डक्को अहं वयणदेसे । एवं च अन्नाणकोहवसया दुवे वि अम्हे परो परं खाइउमा
ताड-बट-खज्ज-खञ्जन-शुष्कतरु (अगुरु) गभीर दुःखसंचारे । विविधविषविटपिनिर्गतवक्रतीक्ष्णाप्रकण्टकिते ।।
एतादृशे च वने निःशेषमेव निरभिरामे । काणपसय्या गर्ने जनितोऽहं कुण्टप्रसवेन ।। तत्र गर्ने नरककुम्भीपाकातिरेकवेदनां विषहन् असंपतिते एव प्रसवकाले जातोऽस्मि दुष्प्रवेशे वने । अव्युच्छिन्नक्षुत्पीडितायाश्च प्रनष्टं मे जनन्याः स्तनेषु क्षीरम् । ततोऽहं बुभुक्षापरिम्लानदेहस्तत्र परिभ्रमन् गोक्षुरकण्टकान् खादितुमारब्धः । ततः समं पापेन विस्तारमुपगतं मे शरीरम् इतश्च स पूर्वतरजन्नमातृशुनक आर्तध्यानमुपगतो मृत्वा समुत्पन्नोऽस्मिन्नेव दुष्प्रवेशे वने भुजङ्गमतयेति । दृष्टश्च स मया कालपाश इव विद्रुममणिरक्तनयनो घनान्धकारच्छविः शशिकलाकोटिधवलदाढश्चलद्यमलजिह्वो जलाशयसमीपे दर्दुर खादन्निति । ततो बुभुक्षापरिगतेन अविचार्य परिणति गृहीतो मया पुच्छदेशे । तेनापि च नयनशिखिशिखाजालभासुरमवलोक्य दष्टो.
१ गम्भाणलकुम्भी० क।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org