________________
चउत्यो
समराइच- | अहं तेण । कण्ठगयपाणा निवडिया दुवे वि अम्हे धरणिवढे । सोगमुबगो राया। आणत्ता तेण पुरोहियप्पमुहा मणुस्सा । जहा कहा तायस्स उपरयस्स अजियाए य कालायरलवङ्गचन्दणकटेहि महन्तो सक्कारो को, सोग्गइनिबन्धणाई दिनाई महादाणाई, तहा भवो
एयाण वि उवरयाण कायव्वं ति । एयपायण्णिऊण चिन्तियं मए । अहो णु खलु पुत्तएणं सव्वसकारो पाविओ, दिनाई णे सोग्गइ॥३१०॥ निरन्धणाई दाणाई, अहं पुण तिरिक्खजोणीए वि अब्बोच्छिन्नाए छुहाए किमिए खायन्तो सुणएहि य खजमाणो चिट्ठामि । 15॥३१॥
अहो गरुयया कम्माणं । एवं चिन्तयन्तस्स विमुक्कं सरीरयं जीविएणं ॥ तो अहं देवाणुप्पिया, सुवेलपव्ययावरदिसाभाए अत्थि दुप्पवेसं नाम वणं, तम्मि य
उवभोगजोग्गपल्लवपुप्फफलच्छाहिउदगपन्भटे । सीयन्नि-घोडि-बब्बूल-कयर-खइराइसंकिण्णे ॥
ताड-वड-खज-खजण-सुक्कत रुगहीरदुक्खसंचारे । विविहविसविड विनिग्गयवङ्कड तिक्खग्गकण्टइए ॥ आवां धरणीपृष्ठे। शोकमुपगतो राजा। आज्ञप्तास्तेन पुरोहितप्रमुखा मनुष्याः । यथा तातस्योपरतस्यार्यिकायाश्च कालागरुलवङ्गचन्दन
काष्ठेमहान् सत्कारः कृतः, सुगतिनिबन्धनानि दत्तानि महादानानि तथा एतयोरपि उपरतयोः कर्तव्यमिति । एतदाकर्ण्य चिन्तितं मयावा अहो नु खलु पुत्रेण सर्वसत्कारः प्रापितः, दत्तानि आवयोः सुगतिनिबन्धनानि दानानि, अहं पुनस्तिर्यग्योनावपि अव्युच्छिन्नया क्षुधा कृमीन खादन् शुनकैश्च खाद्यमानस्तिष्ठामि । अहो गुरुकता कर्मणाम् । एवं चिन्तयतो विमुक्तं शरीरं जीवितेन । ततोऽहं देवानुप्रिय ! सुवेलपर्वतापरदिग्भागेऽस्ति दुष्प्रवेशं नाम वनम् । तस्मिंश्च
उपभोगयोग्यपल्लवपुष्पफलछायोदकाभ्रष्टे । श्रीपर्णी-घोटी (बदरी) बब्बूल-करीर-खदिरादिसंकीर्णे ॥ १ च्छाह उ० ख । २ सीयल्लि० क-ग । ३ वच्चूल ग, वच्छूल ख । ४ खइरोलिसं० ख । खइरातिसं० क । ५ सुक्खयरग० क-ग।
SARAMA-x
Jain Education International
For Private & Personal use only
www.jainelibrary.org