________________
चउत्यो
समराइच- कहा
भवो
॥३०९॥
॥३०९॥
AL
अन्नया य अहं गयणयलपासायसंठियं आरूढो इन्दनीलनिज्जूहयं । तत्थ अन्तेउराणं रसणनेउरनिणायगब्भिणं नवजलहरसद पित्र गुणणियामुरयनिग्घोसमायण्णिऊण नच्चिउं पयत्तो। तयवसाणे य वायायणविवरेगदेसेण दिवा मए चित्तसालियाए सह खुज्जएण सयणुच्छङ्गे रइसुहमणुहवन्ती नयणावली । तं च मे दळुण समुप्पन्नं जाइस्सरणं । तओ कम्मवसयत्तणेण अमरिसाणलपलित्तेणं चठचुनहग्गेहि वि[ल]क्खिउमारद्धो । तीए वि तस्स सन्तियं खुजस्स गेण्हि ऊणं लोहमयलउडयं कोहाभिभूयाए पहओ अहं पहारविहलो निवडिओ सोवाणवत्तणीए, लुढमाणो पत्तो तमुद्देस, जत्थ नरवई जयं खेल्लइ त्ति । मग्गओ य मे 'गेण्ह गेण्ड' त्ति संलवन्तो समागओ देवीपरियणो। तं च तहाविहं सई सोऊण तद्देसवत्तिणा तेण पुव्वभवजणणीसुणएण धाविऊण गहिओ अहं । घेप्पमाणं च में पेच्छिऊण राइणा हाहारवं करेमाणेण पहओ सो सुणओ अक्खपाडएणं ति । पहारविहलंघलेण वमन्तरुहिरं मुक्को अन्यदा चाहं गगनतलप्रासादसंस्थितमारुढ इन्द्रनीलनि!हकम(गवाक्षम्) । तत्रान्तःपुराणां रशनानूपुरनिनादगर्मितं नवजलधरशब्दमिव गुणनिका(नाट्यशाला) मुरजनिर्घोषमाकर्ण्य नर्तितुं प्रवृत्तः । तदवसाने च वातायनविवरैकदेशेन दृष्टा मया चित्रशालायां सह कुब्जकेन शयनोत्सङ्गे रतिसुखमनुभवन्ती नयनावली । तां च मे दृष्ट्वा समुत्पन्नं जातिस्मरणम् । ततः कर्मवशगत्वेन अमर्षानलप्रदीप्तेन चठचुनखात्रैविक्षणितुमारब्धः । तयाऽपि तस्य सत्कं कुब्जस्य गृहीत्वा लोहमयलकुट क्रोधाभिभूतया प्रहतोऽहं प्रणयिन्या । प्रहारविह्वलो निपतितो सोपानवर्तिन्याम् । लुठन् प्राप्तस्तमुद्देशम् , यत्र नरपतितं खेलतीति । मार्गतश्च मे 'गृहाण गृहाण' इति संलपन समागतो देवीपरिजनः । तं च तथाविधं मे शब्दं श्रुत्वा तद्देशवर्तिना तेन पूर्वभवजननीशुनकेन धावित्वा गृहीतोऽहम् । गृह्यमाणं च मां प्रेक्ष्य राज्ञा हाहारवं कुर्वता प्रहतः स शुनकोऽझपाटकेनेति । प्रहारविह्वलाङ्गेन वमद्रुधिरं मुक्तोऽहं तेन । कण्ठगतप्राणौ निपतितौ द्वावपि
१ विक्खया इमए । तेहि बि य रइसंगमवियलिएहि भूसणेहि पहओ अहं । पहारविहलो । २ अक्सपाडण ख ।
CEk
Jain
Jaineration
For Private & Personal Use Only
www.jainelibrary.org