________________
उमराइचकहा
॥३०८ ॥
Fort | तओ अहं गाहिओ नट्टकलं, पेसिओ य तेण 'सुन्दरी' त्ति कलिऊण नियपुत्तस्स चेव पाहुडं राइणो गुणहरस्स || इओ य जसोहरात्रि मे पुत्रजम्मजणणी मम मरणदिवसंमि चेव अट्टवसट्टा मरिऊण पावकम्मबलिययाए करहाडयविसए धन्नऊरयसन्निवे संमि कुक्कुरीगर्भमि कुक्कुरत्ताए उववन्ना । जाओ य कुक्कुरो । सो य 'मणपवणवेयदक्खो' त्ति धनपूरयसामिणा गुणधरस्त चेव पेसिओ कोसल्लियति । पत्ता अम्हे दुवे वि समयं चैव विसालं, पेसिया य अत्थाइयामण्डवगयस्स रनो, दिट्ठा य तेण । जाया एयस्स अहे पीई, पसिया दुवे वि । समपिओ सुणओ अयण्डमच्चुस्स सोणहियमयहरस्स, अहं च रायसउण परिवालयस्स नीलकण्ठस्स । भणिओ य सोणहिओ । अरे जाणासि चेव तुमं, जहा अहं दोसु दढं पत्तो पयावालणे पारद्धीए य । सुणएसु जीववाणं सुहंति, ता महन्तं जतं करेज्जासि त्ति । तेण भणियं 'जं देवो आणवेइ' त्ति | दुवे वि य अम्हे जहाविहिं लालेइ नरवई । एवं च अन्तो कोइ कालो ||
नाटकलाम् प्रेषितश्च तेन 'सुन्दर' इति कलयित्वा निजपुत्रस्यैव प्राभृतं राज्ञो गुणधरस्य । इतश्च यशोधराऽपि मम पूर्वजन्मजननी म मरणदिवसे एवं आर्तवार्ता मृत्या पापकर्मबलिकतया करहाटकविषये धान्यपूरकसंनिवेशे कुक्कुरीगर्भे कुक्कुरतयोपपन्ना । जातव कुक्कुरः । स च 'मनः पवनवेगदक्षः' इति धान्यपूरकस्वामिना गुणधरस्यैव प्रेषितः कोसल्लियं (दे) उपहारम् । प्राप्तौ आवां द्वावपि सममेव विशालाम् (उज्जयिनीम् ) । प्रेषितौ चास्थानिकामण्डपगतस्य राज्ञः, दृष्टौ च तेन । जाता आवयोरेतस्य प्रीतिः, प्रशंसितौ द्वापि । समर्पितः शुनको काण्डमृत्योः शौनकिकमुख्यस्य, अहं च राजशकुन परिपालकस्य नीलकण्ठस्य । भणितञ्च शौनकिक:- अरे जानास्येव त्वम्, यथाऽहं द्वयोर्द्वढं प्रसक्तः प्रजापालने पापद्धय च । शुनकैर्जीवघातनं सुखमिति, ततो महान्तं यत्नं कुर्या इति । तेन भणितम् - 'यद् देव आज्ञापयति' इति । द्वावपि चावां यथाविधि लालयति नरपतिः । एवं चातिक्रान्तः कोऽपि कालः ।
Jain Education International
For Private & Personal Use Only
चउत्थो
भवो
॥ ३०८ ॥
www.jainelibrary.org