SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ चउत्थो भवो ॥३०७॥ मादा भणिय तेण 'दव, किमय' ति । तओजडा जीह तिन जंपियंमए। निरूविओ तेण, उवलद्धो मे विसवियारो। भणियं च णेण। कहा अरे वाहरह सिग्धं विसप्पओयनिग्घायणसमत्ये वेज्जे। तो 'न सोहणं वेज्जवाहरणं' ति चिन्तयन्ती ससंभमसमुक्खिनुत्तरीया हाहावं करेमाणी निवडिया ममोवरि देवी । अवणीयं च तीए निरंसुगं चेव कन्दमाणीए महं अगुट्टयङ्गुली हैं कण्ठगयं ममपीडाए जीवियं । ॥३०७॥ तो अहं देवाणुप्पिया, पियाए बाबाइओ समागो अट्टज्झाणदोसेण हिमवन्तदाहिणदिसालग्गे सिलिन्धपचए समुप्पन्नो बरिहिहैणीर कुञ्छिसि । जाओ कालकमेण । तआ बाल भो चेव जणणि वाघाइऊण गहिओ वा हजुवाणेण, दिनो सयपत्थरण नन्दावाडय वासिगो गामतलबरस्स । तत्थ य अजायपक्खो सीउण्हातण्हावेयणाओ अणुहवन्तो चिट्ठामि । तिब्धयरीए छुहावेयणाए पडिपेल्लिओ किमिए खाइउं पयतो मिह । तेहि य मे पावकम्मेहि संधुकिजमाणं वित्थारमुक्गयं सरीरं। जाओ मे विविहरयणामेलसच्छहो पिच्छततोऽहं तथाविधमनाख्येयमवस्थान्तरमनुभवन् निपतितः सिंहासनात् । 'हा हा किमेतद्' इति विषण्णो मम समीपमागतः प्रतीहारः । भणितश्च तेन-देव ! किमेतद्' इति ? । ततो जड़ा जिवेति न जल्पितं मया। निरूपितस्तेन, उपलब्धो मम विषविकारः । भणितं च तेन-अरे व्याहरत शी विषप्रयोगनिर्घातनसमर्थान् वैद्यान् । ततो 'न शोभन वैद्यव्याहरणम् ' इति चिन्तयन्दी ससंभ्रमोरिक्षप्तोत्त. रीया हाहारवं कुर्वन्ती निपतिता ममोपरि देवी । अपनीतं च तया निरंशुकमेव क्रन्दन्त्या ममाङ्गष्ठाङ्गलिमिः कण्ठगतं मर्मपीडया जीवितम् । । ततोऽई देवानुप्रिय ! प्रियया व्यापादितः सन् आध्यानड़ोषेण हिमवद्दक्षिणदिशालग्ने शिलिन्ध्रपर्वते समुत्पन्नो बहिण्याः कुक्षौ । जातः कालक्रमेण । ततो बालक एव जननी व्यापाद्य गृहीतो व्याधयुवकेन । दत्तः सक्तुप्रस्थकेन नन्दावाटकवासिनो ग्रामतलवरस्य । तत्र च अजातपक्षः शीतोष्णावेदना अनुभवस्तिष्ठामि । तीव्रतरया क्षुद्वेदनया प्रतिप्रेरितः कृमीन् खादितुं प्रवृत्तोऽस्मि । तेश्च मम पापकर्मभिः संधुक्ष्यमानं (पोष्यमाण) विस्तारमुपगतं शरीरम् । जातश्च मम विविधरत्नापीडसच्छायः पिच्छकभारः। ततोऽहं ग्राहितो SEARSHA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy