SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥ ३०६ ॥ मरती बारज्जपरिवालणनिमित्तं न तहाविहो ति । ता वावाएमि अज्ज केणइ पयारेण महाराय ति । विन्तिओ उवाओ । देमि से भोयणगयं चैव हंचि चओरदिट्ठि वञ्चिऊण अकालवखेवघायणं विसं ति । अइकन्ता काइ वेला । तओ संपत्ताए भोयण वेलार व अहं | वित्थरियं महया विच्छडे भोगणं । मुहनासियं संछइऊण दुक्का भुञ्जावया | सदाविया देवी, आगया य एसा | अलक्खिज्ज माण तालउड विससंजोइएण किलाहारपरिणामणसमत्येणं अलियपउत्तेण जोगवडएण सह आगन्तूण उवविद्या । एसा यत्ता सह मए । भुत्तात्रसाणे य आयमणवेलाए अवणीएसु चओरेसु पज्जन्तभक्खणिज्जं आहारपरिणामण समत्थं अणेगदव्यसंजयं उवणीयं मे जोयवडयं भक्खियं मए निव्त्रियप्पेणं । भुत्तावसाणे य कयसोयायारो गओ वासभवणं । एत्थन्तरंमि वियम्भिओ विसवियारो, सिमिसिमियं मे अङ्गेहि, जडयं गया जीहा, सामलीहूया कररुहा, पव्वायं वयणकमलं, निरुद्धो लोयणपसरो । तओ अहं ताविहमणाचिक्खणीयमवत्यन्तरमणुहवन्तो निवडिओ सीहासणाओ । 'हा हा किमेयं' ति विष्णो मे समीवमागओ पडिहारो । अपि बालराज्यपरिपालननिमित्तं न तथाविध इति । ततो व्यापादयामि अद्य केनचित्प्रकारेण महाराजमिति । चिन्तित उपायः । ददामि तस्मै भोजनगतमेव कथंचित् चकोरदृष्टिं वञ्चयित्वाऽकालक्षेपघातनं विषमिति । अतिक्रान्ता काचिद् वेला । ततः संप्राप्तायां भोजनवेलायामुपविष्टोऽहम् । विस्तृतं महता विछन ( विस्तारेण ) भोजनम् । मुखनासिकं संछाद्य (दुक्का) प्रवृत्ताः भोजकाः (भोजयितारः ) | शब्दारिता देवी । आगता चैषा । अलक्ष्यमाणतालपुट विष संयोजितेन किलाहार परिणामनसमर्थेन अलीकप्रयुक्तेन योगवटकेन सहागत्यो पविष्टा । एषां च भुक्ता मया सह । मुक्तावसाने च आचमनवेलायामपनीतेषु चकोरेषु पर्यन्तभक्षणी यमाहार परिणामनसमर्थमनेकद्रव्यसंयुतमुपनीतं मां योगवटकम् | भक्षितं मया निर्विकल्पेन । भुक्तावसाने च कृतशौचाचारो गतो वासभवनम् । अत्रान्तरे विजृम्भितो. विपविकारः । सिमिसिमितं ममात्रैः जाड्यं गता जिह्वा, श्यामीभूता कररुहाः, ( पव्वार्य) म्लानं वदनकमलम्, निरुद्धो लोचनप्रसरः । Jain Education International For Private & Personal Use Only %%% चउत्थो भवो ॥ ३०६ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy