SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥ ३०५ ॥ ون खु एसा । तओ मए एयं पि पडिवन्नमणुचिट्ठियं च ॥ एत्थन्तरंमि वद्धं साणुबन्धमसुहकम्मं ति । विइयदियमि य कओ कुमारस्स रज्जाभिसेओ । पवतो अहं पव्वइउं । भणिओ य देवीए - अजउत्त, अज्जेकं पुत्तरज्जसुहमणुभवामो, सुए पव्वइस्लामो त्ति । तओ मए चिन्तियं किमेयमवरोप्परविरुद्धं देवीए वव सियं | अहवा एयं पि अस्थि चैव । जयन्तं पि हु म पि अणुमरइ काइ भत्तारं । विसहरगयं व चरियं वङ्कवि महिलियाणं ॥ ताकि मम एइणा; एसा भगइति चिन्तिऊण भणियं-सुन्दरि, पहवसि तुमं मम जीवियाओ वि । किं मए कयाइ तुह पणभङ्गो कति ? । तओ चिन्तियं देवीए पव्त्रयन्ते नरवईमि अपव्ययन्तीए मए महन्तो कलङ्गो, वावन्ने उण मन्तिवयणओ अम्बया भणितम् - पुत्र अलं विचारणया ? कृतमेव मम वचनं त्वयेति । ततः किमेतेन । न चेदं सत्यं मांसमिति । परिकल्पना खल्वेषा । ततो मया एतदपि प्रतिपन्नमनुष्ठितं च । अत्रान्तरे बद्धं सानुबन्धमशुभकर्मेति । द्वितीयदिवसे च कृतः कुमारस्य राज्याभिषेकः । प्रवृत्तोऽहं प्रत्रजितुम् । भणितश्च देव्या । आर्यपुत्र ! अधकं (दिवस) पुत्रराज्यसुखमनुभवावः, प्रातः प्रत्रजिष्यावः । ततो मया चिन्तितम् - किमेतद् अपरापरविरुद्धं देव्या व्यवसितम् ? अथवा एतदपि अस्त्येव । त्यजति जीवन्तमपि अनुम्रियते काचिद् भर्त्तारम् । विषधरगतमिव चरितं वक्रविवक्रं महिलानाम् || ततः किं ममैतेन ? | यदेषा भणतीति चिन्तयित्वा भणितम् - सुन्दरि ! प्रभवसि त्वं मम जीवितादपि । किं मया कदाचित् तब प्रणयभङ्गः कृत इति ? ततश्चिन्तितं देव्या - प्रव्रजति नरपतौ अप्रव्रजन्त्यां मयि महान् कलङ्कः, व्यापन्ने पुनर्मन्त्रिवचनतोऽननुम्रियमाणाया Jain Education International For Private & Personal Use Only चउत्थो भवो ॥३०५ ॥ www. helibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy